top of page

Closing Mantras

Purnaahuti Mantra
PurnahutiFiveFoldPath
00:00 / 00:49

(stand for the following verse)

Om purnamadah purnamidam purnaat purnamudachyate | purnasya purnamaadaaya purnamevaavashishyate |

Om sarvam vai purnagan Swaaha | (offer 1/3 of the remaining ghee)

Om sarvam vai purnagan Swaaha | (offer 1/2 of the remaining ghee)

Om sarvam vai purnagan Swaaha | (offer all of the remaining ghee)

Om purnamadah purnamidam purnaat purnamudachyate | purnasya purnamaadaaya purnamevaavashishyate |

Om Shaantih  Shaantih  Shaantih ||

Asatoma - Shaanti Mantra
AsatomaFiveFoldPath
00:00 / 00:19

Om asato-maa sad-gamaya | tamaso maa jyotir-gamaya |mrutyormaa: amrutam-gamaya |

Om Shaantih  Shaantih  Shaantih ||

Sahanavavatu - Shaanti Mantra
SahanavavatuFiveFoldPath
00:00 / 00:22

Om sahanaa-vavatu | saha nau bhunaktu | saha-veeryam karavaavahai | tejasvinaa-vadheeta-mastu | maa vidvishaavahai | Om Shaantih  Shaantih  Shaantih ||

Sarvepi - Shaanti Mantra
Sarwepi-SukinaFiveFoldPath
00:00 / 00:20

Sarve: 'pisukhinah santu sarve santu niraamayah | sarve bhadraani pashyantu maa kashchit duhkha-maapnuyaat | Om Shaantih  Shaantih  Shaantih ||

Dyauh Shaanti Mantra

Ōṁ dyauḥ śāntirantarikṣaḥ śāntiḥ pr̥thivi śāntirāpa: Śāntirōṣadhayaḥ śāntiḥ | vanaspataya: Śāntir viśvē dēvā: Śāntir brahma śāntiḥ sarvaṁ śāntiḥ śāntirēva śāntiḥ sā mā śāntirēdhi || Om Shaantih  Shaantih  Shaantih ||

Isha Vasyam - Shaanti Mantras

 

Ōṁ īśāvāsyamidam sarvaṁ yatkiñca jagatyāṁ jagat | tēnaᴗtyaktēna bhuñjīthā mā gr̥dhaḥᴗkasyasvid'dhanam || Om Shaantih  Shaantih  Shaantih ||

Ōṁ hiraṇmayēna pātrēṇa satyasyāpihitaṁ mukham | tattvaṁ pūṣannapāvr̥ṇu satyadharmāyadraṣṭayē || Om Shaantih  Shaantih  Shaantih ||

 

Ōṁ pūṣannēkarṣē yama sūrya prājāpatya vyūha raśmīn samūha tējō | yattē rūpaṁ kaḷyāṇatamaṁ tattē paśyāmi yōఽsā vāditya puruṣaḥ sōఽhamasmi || Om Shaantih  Shaantih  Shaantih ||

Ōṁ vāyuranilamamr̥tamathēdaṁ bhasmāntagṁ śarīram | ōṁ kratō smara kr̥tagṁ smara kratō smara kr̥tagṁ smara || Om Shaantih  Shaantih  Shaantih ||

 

Ōṁ agnēnaya supathā rāyē asmān viśvāni dēva vayunāni vidvān | yuyōdhyasmajjuhurāṇa mēnō bhūyiṣṭhāṁ tē nama uktiṁ vidhēma || Om Shaantih  Shaantih  Shaantih ||

Kshamaapana Mantra
AgnimileFiveFoldPath
00:00 / 01:35

Mantra heenam kriya-heenam najaa-naamee tavaa-rchanam |

pujaan-chaiva na-jaanaamee na-jaanaamee yajanam tathaapi |

tvam kaarunya-bhaave mama nyunyaadhikam sarvam |

kshama-svam kshama-svam Kshama-svam mama-prabho |

kaayena-vaacha mana-saindriyairya bhudhyaatma-naavaa prakrutee sva-bhaavaat | karomi yadyat sakalam parasmai shree charanaara vinde samar-payaami ||

Sapta Shlōki
Sapta-ShlokiFiveFoldPath
00:00 / 01:22

1.Yadaa-srushṭaṁ jagat-sarvaṁ tadaa-lōka pitaa-mahaha | Chatur-vēda samaa-yuktaṁ shaashvataṁ dharma-maadhishat ||

2. Kim sat-karma kim adhyaat-maṁ yadi vijñaatu marhati | Sarva shaastrēshu granthēshu pramaanaṁ paramaṁ shrutihi ||

3. Aspashṭaṁ-cha kadaa-spashṭaṁ tatva-jñaana vivēchanaṁ | Anyatra labhyatē kintu pramaaṇaṁ paramaṁ shrutihi ||

4. Aarsha granthēshu sarvēshu shruti-praamaaṇya-mēva cha | Sarvataha saara-maadadyaan-nija-kalyaana-hētavē ||

5. Śushka-vaadarataah kēchin-naanya-dastīti-vaadinaha | Sarvē tē vilayaṁ yaanti mithyaa-kalaha-kaarinaha ||

6. Naastikaa vēda-nindakaaha paakhaṇḍaa vēda-dooshakaaha | Ētē sarvē vinashyanti mithyaa-chaara-pravartakaaha ||

7. Yajña-daana-tapah-karma swaadhyaaya-niratō bhavēt | Ēsha ēva hi shrutyuktaha satya-dharmah sanaatanaha ||

Pancha Saadhana Pratijña

Yajñadharmaṁ charaami | daana dharmaṁ charaami | tapō dharmaṁ Charaami | karma dharmaṁ charaami | swaadhyaaya dharmaṁ charaami ||

Punarapi yajña dharmaṁ charaami | punarapi daana dharmaṁ charaami | Punarapi tapō dharmaṁ charaami | punarapi karma dharmaṁ Charaami | Punarapi swaadhyaaya dharmaṁ charaami ||

 

Punah punarapi yajña dharmaṁ charaami | Punah punarapi daana dharmaṁ charaami | Punah punarapi tapō dharmaṁ charaami | Punah punarapi karma dharmaṁ charaami | Punah punarapi swaadhyaaya dharmaṁ charaami ||

Pancha-Sadhana-PratidnyaFiveFoldPath
00:00 / 00:50
Trisatya Sharanagati
Tri-Satya-SharanagatiFiveFoldPath
00:00 / 01:06

Satyam sharanam gacchaami | Satyadharmam sharanam gacchaami | Satyadharmasan gham sharanam gacchaami (3 times) Om Shaantih Shaantih Shaantih || 

Agni Suktam
AgnimileFiveFoldPath
00:00 / 01:35

1.Ōṁ agnimīḷē purōhitaṁ yajñasya dēvaṁ r̥tvijaṁ | hōtāraṁ ratnadhātamaṁ ||

2. Agniḥ pūrvēbhir‌r̥̄ṣibhirīḍyō nūtanairuta | sadēvāṁ ēha vakṣati ||

3. Agninā rayimaśnavat pōṣamēva divēdivē | yaśasaṁ vīravattamaṁ ||

4. Agnē yaṁ yajñamadhvaraṁ viśvataḥ paribhūrasi | sa iddēvēṣu gacchati ||

5. Agnir'hōtā kavikratuḥ satyaścitra śravastamaḥ | dēvō dēvēbhirā gamat ||

6. Yadaṅga dāśuṣē tvamagnē bhadraṁ kariṣyasi | tavē tat satyamaṅgiraḥ ||

7. Upa tvāSgnē divēdivē dōṣāvastar dhiyā vayaṁ | namō bharanta ēmasi ||

8. Rājantamadhvarāṇāṁ | gōpāmr̥tasya dīdiviṁ | vardhamānaṁ svēdamē ||

9. Sa na: Pitēva sūnavēSgnē sūpāyanō bhava | sacasvā naḥ svastayē||

Shiva Sankalpa Suktam
Shiva-Sankalpa-SuktaFiveFoldPath
00:00 / 02:05

1. Yajjāgratō dūramudaitu daivaṁ tadū suptasya tathaivaiti | dūraṅgamaṁ jyōtiṣāṁ jyōtirēkaṁ tanmē mana: Śivasaṅkalpamastu ||

2. Yēna karmāṇyapasō manīṣiṇō yajñē kr̥ṇvanti vidathēṣu dhīrā: | Yad pūrvaṁ yakṣamanta: Prajānāṁ tanmē mana: Śivasaṅkalpamastu ||

3. Yatprajñānamuta cētō dhr̥tiśca yajjyōtirantaramr̥taṁ prajāsu | yasmānn r̥tē kin̄cana karma kriyatē tanmē mana: Śivasaṅkalpamastu ||

4. Yēnēdaṁ bhūtaṁ bhuvanaṁ bhaviṣyat parigr̥hīmamr̥tēna sarvaṁ | yēna yajñastrāyatē saptahōtā tanmē mana: Śivasaṅkalpamastu ||

5. Yasmin ruca: Sāma yajūganṣi yasmin pratiṣṭhitā raśanābhāvivārā: | Yasmignṣ cittaṁ sarvamōtaṁ prajānāṁ tanmē mana: Śivasaṅkalpamastu ||

6. Sūṣārathiraṣvāniva yaṁ manuṣyānnēnīyatēbhīṣubhirvājina iva | hr̥tpratiṣṭhaṁ yadajiraṁ javiṣṭaṁ tanmē mana: Śivasaṅkalpamastu ||

Jaikaar

Anantakoti Brahmaamda-naayaka Raajaadhiraaja Yogiraaja

Shree Sacchida Anamda Parabrabrahma Sadguru Shree Swami Samartha Mahaaraaja Ki Jai

Avadhuta Chintana Shree Gurudeva Datta Swami Om

Deva Deveshwar Bhagavan Parashuram Maharaj ki Jai

Param Sadguru Shree Gajanan Maharaj ki Jai

Swamimai Sadguru Dadashree Maharaj ki Jai

Ma Mangala Chandika Mata ki Jai

Narmada Mayya ki Jai

Samastha guru parampara ki Jai

Narmade Har | Narmade Har | Narmade Har

bottom of page