
Closing Mantras
Purnaahuti Mantra
(stand for the following verse)
Om purnamadah purnamidam purnaat purnamudachyate | purnasya purnamaadaaya purnamevaavashishyate |
Om sarvam vai purnagan Swaaha | (offer 1/3 of the remaining ghee)
Om sarvam vai purnagan Swaaha | (offer 1/2 of the remaining ghee)
Om sarvam vai purnagan Swaaha | (offer all of the remaining ghee)
Om purnamadah purnamidam purnaat purnamudachyate | purnasya purnamaadaaya purnamevaavashishyate |
Om Shaantih Shaantih Shaantih ||
Asatoma - Shaanti Mantra
Om asato-maa sad-gamaya | tamaso maa jyotir-gamaya |mrutyormaa: amrutam-gamaya |
Om Shaantih Shaantih Shaantih ||
Sahanavavatu - Shaanti Mantra
Om sahanaa-vavatu | saha nau bhunaktu | saha-veeryam karavaavahai | tejasvinaa-vadheeta-mastu | maa vidvishaavahai | Om Shaantih Shaantih Shaantih ||
Sarvepi - Shaanti Mantra
Sarve: 'pisukhinah santu sarve santu niraamayah | sarve bhadraani pashyantu maa kashchit duhkha-maapnuyaat | Om Shaantih Shaantih Shaantih ||
Dyauh Shaanti Mantra
Ōṁ dyauḥ śāntirantarikṣaḥ śāntiḥ pr̥thivi śāntirāpa: Śāntirōṣadhayaḥ śāntiḥ | vanaspataya: Śāntir viśvē dēvā: Śāntir brahma śāntiḥ sarvaṁ śāntiḥ śāntirēva śāntiḥ sā mā śāntirēdhi || Om Shaantih Shaantih Shaantih ||
Isha Vasyam - Shaanti Mantras
Ōṁ īśāvāsyamidam sarvaṁ yatkiñca jagatyāṁ jagat | tēnaᴗtyaktēna bhuñjīthā mā gr̥dhaḥᴗkasyasvid'dhanam || Om Shaantih Shaantih Shaantih ||
Ōṁ hiraṇmayēna pātrēṇa satyasyāpihitaṁ mukham | tattvaṁ pūṣannapāvr̥ṇu satyadharmāyadraṣṭayē || Om Shaantih Shaantih Shaantih ||
Ōṁ pūṣannēkarṣē yama sūrya prājāpatya vyūha raśmīn samūha tējō | yattē rūpaṁ kaḷyāṇatamaṁ tattē paśyāmi yōఽsā vāditya puruṣaḥ sōఽhamasmi || Om Shaantih Shaantih Shaantih ||
Ōṁ vāyuranilamamr̥tamathēdaṁ bhasmāntagṁ śarīram | ōṁ kratō smara kr̥tagṁ smara kratō smara kr̥tagṁ smara || Om Shaantih Shaantih Shaantih ||
Ōṁ agnēnaya supathā rāyē asmān viśvāni dēva vayunāni vidvān | yuyōdhyasmajjuhurāṇa mēnō bhūyiṣṭhāṁ tē nama uktiṁ vidhēma || Om Shaantih Shaantih Shaantih ||
Kshamaapana Mantra
Mantra heenam kriya-heenam najaa-naamee tavaa-rchanam |
pujaan-chaiva na-jaanaamee na-jaanaamee yajanam tathaapi |
tvam kaarunya-bhaave mama nyunyaadhikam sarvam |
kshama-svam kshama-svam Kshama-svam mama-prabho |
kaayena-vaacha mana-saindriyairya bhudhyaatma-naavaa prakrutee sva-bhaavaat | karomi yadyat sakalam parasmai shree charanaara vinde samar-payaami ||
Sapta Shlōki
1.Yadaa-srushṭaṁ jagat-sarvaṁ tadaa-lōka pitaa-mahaha | Chatur-vēda samaa-yuktaṁ shaashvataṁ dharma-maadhishat ||
2. Kim sat-karma kim adhyaat-maṁ yadi vijñaatu marhati | Sarva shaastrēshu granthēshu pramaanaṁ paramaṁ shrutihi ||
3. Aspashṭaṁ-cha kadaa-spashṭaṁ tatva-jñaana vivēchanaṁ | Anyatra labhyatē kintu pramaaṇaṁ paramaṁ shrutihi ||
4. Aarsha granthēshu sarvēshu shruti-praamaaṇya-mēva cha | Sarvataha saara-maadadyaan-nija-kalyaana-hētavē ||
5. Śushka-vaadarataah kēchin-naanya-dastīti-vaadinaha | Sarvē tē vilayaṁ yaanti mithyaa-kalaha-kaarinaha ||
6. Naastikaa vēda-nindakaaha paakhaṇḍaa vēda-dooshakaaha | Ētē sarvē vinashyanti mithyaa-chaara-pravartakaaha ||
7. Yajña-daana-tapah-karma swaadhyaaya-niratō bhavēt | Ēsha ēva hi shrutyuktaha satya-dharmah sanaatanaha ||
Pancha Saadhana Pratijña
Yajñadharmaṁ charaami | daana dharmaṁ charaami | tapō dharmaṁ Charaami | karma dharmaṁ charaami | swaadhyaaya dharmaṁ charaami ||
Punarapi yajña dharmaṁ charaami | punarapi daana dharmaṁ charaami | Punarapi tapō dharmaṁ charaami | punarapi karma dharmaṁ Charaami | Punarapi swaadhyaaya dharmaṁ charaami ||
Punah punarapi yajña dharmaṁ charaami | Punah punarapi daana dharmaṁ charaami | Punah punarapi tapō dharmaṁ charaami | Punah punarapi karma dharmaṁ charaami | Punah punarapi swaadhyaaya dharmaṁ charaami ||
Trisatya Sharanagati
Satyam sharanam gacchaami | Satyadharmam sharanam gacchaami | Satyadharmasan gham sharanam gacchaami (3 times) Om Shaantih Shaantih Shaantih ||
Agni Suktam
1.Ōṁ agnimīḷē purōhitaṁ yajñasya dēvaṁ r̥tvijaṁ | hōtāraṁ ratnadhātamaṁ ||
2. Agniḥ pūrvēbhirr̥̄ṣibhirīḍyō nūtanairuta | sadēvāṁ ēha vakṣati ||
3. Agninā rayimaśnavat pōṣamēva divēdivē | yaśasaṁ vīravattamaṁ ||
4. Agnē yaṁ yajñamadhvaraṁ viśvataḥ paribhūrasi | sa iddēvēṣu gacchati ||
5. Agnir'hōtā kavikratuḥ satyaścitra śravastamaḥ | dēvō dēvēbhirā gamat ||
6. Yadaṅga dāśuṣē tvamagnē bhadraṁ kariṣyasi | tavē tat satyamaṅgiraḥ ||
7. Upa tvāSgnē divēdivē dōṣāvastar dhiyā vayaṁ | namō bharanta ēmasi ||
8. Rājantamadhvarāṇāṁ | gōpāmr̥tasya dīdiviṁ | vardhamānaṁ svēdamē ||
9. Sa na: Pitēva sūnavēSgnē sūpāyanō bhava | sacasvā naḥ svastayē||
Shiva Sankalpa Suktam
1. Yajjāgratō dūramudaitu daivaṁ tadū suptasya tathaivaiti | dūraṅgamaṁ jyōtiṣāṁ jyōtirēkaṁ tanmē mana: Śivasaṅkalpamastu ||
2. Yēna karmāṇyapasō manīṣiṇō yajñē kr̥ṇvanti vidathēṣu dhīrā: | Yad pūrvaṁ yakṣamanta: Prajānāṁ tanmē mana: Śivasaṅkalpamastu ||
3. Yatprajñānamuta cētō dhr̥tiśca yajjyōtirantaramr̥taṁ prajāsu | yasmānn r̥tē kin̄cana karma kriyatē tanmē mana: Śivasaṅkalpamastu ||
4. Yēnēdaṁ bhūtaṁ bhuvanaṁ bhaviṣyat parigr̥hīmamr̥tēna sarvaṁ | yēna yajñastrāyatē saptahōtā tanmē mana: Śivasaṅkalpamastu ||
5. Yasmin ruca: Sāma yajūganṣi yasmin pratiṣṭhitā raśanābhāvivārā: | Yasmignṣ cittaṁ sarvamōtaṁ prajānāṁ tanmē mana: Śivasaṅkalpamastu ||
6. Sūṣārathiraṣvāniva yaṁ manuṣyānnēnīyatēbhīṣubhirvājina iva | hr̥tpratiṣṭhaṁ yadajiraṁ javiṣṭaṁ tanmē mana: Śivasaṅkalpamastu ||
Jaikaar
Anantakoti Brahmaamda-naayaka Raajaadhiraaja Yogiraaja
Shree Sacchida Anamda Parabrabrahma Sadguru Shree Swami Samartha Mahaaraaja Ki Jai
Avadhuta Chintana Shree Gurudeva Datta Swami Om
Deva Deveshwar Bhagavan Parashuram Maharaj ki Jai
Param Sadguru Shree Gajanan Maharaj ki Jai
Swamimai Sadguru Dadashree Maharaj ki Jai
Ma Mangala Chandika Mata ki Jai
Narmada Mayya ki Jai
Samastha guru parampara ki Jai
Narmade Har | Narmade Har | Narmade Har