top of page
GaNapati Atharvasheersha Swaahakaar
Ganapathi Atharvasheersha - Whole FiveFoldPath
00:00 / 07:08

Shanti Paath

 

Om Bhadram karnebhi-hi shrunu-yaam devaa-ha |

Bhadram pashyem-aaksha-bhir yajatraa-ha |

Sthira-ir-angais-tushthu-vaam-sas-tanoobhi-hi 

vyashema deva-hitayai yad-aayu-hu ||

Om Swasti na-ha indro vruddha-shravaa-ha |

Swasti na-ha pooshaa vishwa-vedaa-ha |

Swasti nas-taarkshyo arishta-nemi-hi |

Swasti no bruhaspatir-dadhaatu ||

Om Shaantih Shaantih Shaantih ||

 

GaNapati Atharvasheersha

 

  1. Om Namas-tey GaNa-pataye |Twam-eva pratyaksham tat-tvam-asi | Twam-eva kevalam kartaa-asi |Twam-eva kevalam dhartaa-asi | Twam-eva kevalam hartaa-asi | Twam-eva sarvam khalv-idam brahmaa-asi | Twam saakshaad-aatma-asi nityam Swaaha

  2. Om Rootam vachmi | Satyam vachmi Swaaha

  3. Om Ava-tvam maam | Ava vaktaaram| Ava shrotaaram | Ava daataaram | Ava dhaataaram |  Ava-anoochaanam-ava shishyam | Ava paschaattaat | Ava purastaat |  Avo-ttaraattaat |  Ava dakshinaattaat | Ava ch-ordhvaattaat | Ava-adharaattaat | Sarvato maam paahi paahi samantaat Swaaha

  4. Om twam vaang-maya-s-twam chinmaya-ha | Twam-aananda-maya-s-twam brahma-maya-ha | Twam sacchid-aananda-adviteeyo-asi |Twam pratyaksham brahma-asi | Twam jnaana-mayo vijnaana-mayo-asi Swaaha

  5. Om sarvam jagad-idam twatto jaayate | Sarvam jagad-idam twattas-tishthati | Sarvam jagad-idam twayi layameshyati |Sarvam jagad-idam twayi pratyeti | Twam bhumir-aapo-analo-anilo nabha-ha |Twam chatvaari vaak-padaani Swaaha

  6. Om twam guna-traya-ateeta-ha | Twam deha traya-ateeta-ha| Twam kaala-traya-ateeta-ha|Twam moola-aadhaara-sthito-asi nityam | Twam shakti-traya-aatmaka-ha |Twaam yogino dhyaayanti nityam | Twam brahmaa twam vishnu-s-twam  rudra-s-twam-indra-s-twam-agni-s-twam  vaayu-s-twam soorya-s-twam chandramaa-s-twam  brahma-bhoor-bhuva-ha svara-Om Swaaha

  7. Om GaNa-aadim poorvam-uchchaarya varna-aadim tad-anantaram | Anuswaara-ha paratara-ha |Ardhendu-lasitam| Taarena ruddham | Etat-tava manu-swaroopam |Ga-kaara-ha poorva-roopam | A-kaaro madhyama-roopam |Anusvaara-s-cha-antya-roopam | Bindur-oottara-roopam |Nada-ha sandhaanam| Samhita sandhi-hi |Sa-eshaa ganesha vidyaa | GaNaka rushi-hi |Nichrud gaayatree chhanda-ha | GaNapatir-devataa| Om Gaaaaum GaNa-pataye nama-ha Swaaha

  8. Om Eka-dantaaya vidmahe vakra-tundaaya dheemahi |Tan-no danti-hi prachodayaat Swaaha

  9. Om Eka-dantam chatur-hastam paasham-angkusha dhaarinam | Radam cha varadam hastaeir-bibhraanam mooshaka-dhwajam | Raktam lambodaram shoorpa-karnakam rakta-vaasasam| Rakta-gandha-anulipta-aangam rakta-pushpaei-hi su-poojitam | Bhaktaa-anukampinam devam jagat-kaaranam-achyutam| Aavir-bhootam cha srushtya-aadau prakrute-he purushaat-param| Evam dhyaayati yo nityam sa yogi yoginaam vara-ha Swaaha

  10. Om namo vraata-pataye | Namo GaNa-pataye | Nama-ha pramatha-pataye| Namas-te-astu lambodaraaya eka-dantaaya  vighna-naashinay shiva-sutaaya  varada-moortaye namo nama-ha Swaaha

 

Phalashruti

 

Etad-atharvasheersham yo-adheete | 

Sa brahma-bhooyaaya kalpatey |

Sa sarvata-ha sukham-edhatey | 

Sa sarva-vighnaeir-na baadhyatey |

Sa pancha-mahaa-paapaat pramuchyatey

Saayam-adheeyaano divasa-krutam paapam naashayati |

Praatar-adheeyaano raatri-krutam paapam naashayati |

Saayam-praata-ha prayun-jjaano apaapo bhavati |

Sarvatra-adheeyaano-apavighno bhavati |

Dharma-artha-kaama-moksham cha vindati

Idam-atharvasheersham-ashishyaaya na deyam |

Yo yadi mohaad-daasyati sa paapeeyaan-bhavati |

Sahasra-avartanaat yam yam kaamam-adheetey |  Tam tam-anena saadhayet||

Anena GaNapatim-abhishinchati sa vaagmi bhavati|

Chaturthyaam-anashan-japati sa vidyaavaan-bhavati |

Itya-atharvana-vaakyam| Brahma-aadya-avaranam vidyaat |

Na bibheti kadaachaneti||

Yo doorvaa-angkurair-yajati sa vaeisharavano-pamo bhavati| 

Yo laajaeer-yajati sa yeshovaan-bhavati|

Sa medhaavaan-bhavati| Yo modaka-sahasrena yajati|

Sa vaanchita-phalam-avaapnoti |Ya-ha saajya-samidbhir-yajati |

Sa sarvam labhate sa sarvam labhate

Ashtauu braahmanaan samyag-graahayitvaa soorya-varchasvee bhavati|

Soorya-grahe mahaa-nadyaam pratimaa-sannidhauu vaa 

japatvaa sidhdhha mantro bhavati| Mahaa-vighnaat-pramucchyate| 

Mahaa-doshaat-pramucchyate| 

Mahaa-paapaat-pramucchyate|

Sa sarvavid-bhavati sa sarva-vidbhavati| 

Ya evam veda ity-upanishad|

 

Shanti Paath

 

Om Bhadram karnebhi-hi shrunu-yaam devaa-ha |

Bhadram pashyem-aaksha-bhir-yajatraa-ha |

Sthira-ir-angais-tushthu-vaam-sas tanoobhi-hi

vyashema deva-hitayai yad-aayu-hu ||

Om Swasti na-ha indro vruddha-shravaa-ha |

Swasti na-ha pooshaa vishwa-vedaa-ha |

Swasti nas-taarkshyo arishta-nemi-hi |

Swasti no bruhaspatir-dadhaatu ||

Om Shaantih Shaantih Shaantih ||

bottom of page