top of page
Rudra Yag
Rudram-NamakamFiveFoldPath
00:00 / 14:53

Ōṁ iḍaa dēvahoor-manur-yajñaneer-bruhaspati rukthaa-madaani shagam̐-sishad vishvēdēvaaḥ sookta-vaachah Pruthivee maatarmaa maa higam̐-seermadhu manishyē madhu janishyē madhu vakshyaami madhu vadishyaami madhumateeṁ dēvēbhyō vaacha-mudyaasagam̐ shushroo-shēṇyaaṁ manushyē-bhyastaṁ maa dēvaa avantu shōbhaayai pitarōnumadantu

Ōṁ Shaantih Shaantih Shaantih

Ōṁ Namō Bhagavatē Rudraaya – 3 Times

1.    Ōṁ namastē rudra man'yava utō ta ishavē namah |  Namastē astu dhanvanē baahubhyaa-muta tē namah Swaaha
2.    Yaa ta ishuh shivatamaa shivaṁ babhoova tē dhanuh | shivaa sharavyaa yaa tava tayaa nō rudra mruḍaya Swaaha
3.    Yaa tē rudra shivaa tanoo-raghōraapaapakaashinee | tayaa nastanuvaa shantamayaa girishantaabhi-chaakasheehi Swaaha
4.    Yaamishuṁ giri-shantahastē bibharshyastavē | shivaaṁ giritra taaṁ kuru maa higm̐seeh Purushaṁ jagat Swaaha
5.    shivēna vachasaa tvaa girishaacchaa vadaamasi | yathaa nah Sarva-mijjaga-daya-kshmagm̐ sumanaa asat Swaaha
6.    Adhya-vōcha-dadhivaktaa prathamō daivyō bhishak | aheegm̐shcha sarvaañjam-bhayan-tsarvaashcha yaatudhaan'yaḥ Swaaha
7.    Asau yastaamrō aruṇa uta babhruh Sumaṅgalah | Yē cēmaagm̐ rudraa abhitō dikshu shritaah Sahasrashō-vaishaagm̐-hēḍa eemahē Swaaha
8.    Asau yōvasarpati neelagreevō vilōhitah | Utainaṁ gōpaa adrushann-adrushannu-dahaaryah | Utainaṁ vishvaa bhootaani sa drushṭō mruḍayaati nah Swaaha
9.    Namō astu neela-greevaaya sahasra-akshaaya meeḍhushē | athō yē asya satvaanō haṁ tēbhyō-karaṁ namah Swaaha
10.    Pramuñcha dhanva-nastva-mubhayō-raartni-yōrjyaam | yaashcha tē hasta ishavah Paraa taa bhagavō vapa Swaaha
11.    Avatatya dhanustvagm̐ sahasraaksha shatēshudhē | nisheerya shalyaanaaṁ mukhaa shivō nah sumanaa bhava Swaaha
12.    Vijyaṁ dhanuh Kapardinō vishalyō baaṇavaag-m̐uta | anēshanna-syēshava aabhurasya nishaṅgathih Swaaha
13.    Yaa tē hētir-meeḍhushṭama hastē babhoova tē dhanuh | Tayaasmaan-vishva-tastvaṁ yakshmayaa paribbhuja Swaaha
14.    Namastē astvaayudhaayaa-naatataaya dhrushṇavē | Ubhaa-bhyaamuta tē namō baahu-bhyaaṁ tava dhanvanē Swaahaa
15.    Pari tē dhanvanō hētirasmaan-vruṇaktu vishvatah |Athō ya ishudhista-vaarē asmanni-dhēhi tam Swaaha || 1

16.    Namō hiraṇyabaahavē sēnaan'yē dishaan̄cha patayē namō Swaaha 
17.    Namō vrukshēbhyō hari-kēshēbhyah Pashoonaaṁ patayē namō Swaaha
18.    Namah Saspiñja-raaya tvishee-matē patheenaaṁ patayē namō Swaaha
19.    Namō babhlushaaya vivyaadhinē-nnaanaaṁ patayē namō Swaaha
20.    Namō hari-kēshaayō-paveetinē pushṭaanaaṁ patayē namō Swaaha
21.    Namō bhavasya hētyai jagataaṁ patayē namō Swaaha
22.    Namō rudraa-yaatataavinē kshētraaṇaaṁ patayē namō Swaaha
23.    Namaḥ sootaayaa-hantyaaya vanaanaaṁ patayē namō Swaaha
24.    Namō rōhitaaya sthapatayē vrukshaaṇaaṁ patayē namō Swaaha
25.    Namō mantriṇē vaaNijaaya kakshaaṇaaṁ patayē namō Swaaha
26.    Namō bhuvantayē vaari-vaskrutaa-yaushadheenaaṁ patayē namō Swaaha 
27.    Nama ucchair-ghōshaa-yaakrandayatē patteenaaṁ patayē namō Swaaha
28.    Namah Krutsna-veetaaya dhaavatē satvanaaṁ patayē namah Swaaha  || 2 

29.    Namah Sahamaanaaya nivyaadhina aavyaadhi-neenaaṁ patayē namō Swaaha 
30.    Namah Kakubhaaya nishaṅgiṇē-stēnaanaaṁ patayē namō Swaaha
31.    Namō nishaṅgiṇa ishudhimatē taskaraaṇaaṁ patayē namō Swaaha
32.    Namō vañchatē parivañchatē staayoonaaṁ patayē namō Swaaha
33.    Namō nicēravē paricharaa-yaaraṇyaa-naaṁ patayē namō Swaaha
34.    Namah Srukaa-vibhyō jighaagm̐-sadbhyō mushṇataaṁ patayē namō Swaaha 
35.    Namō-simadbhyō naktaṁ charadbhyah Prakruntaa-naaṁ patayē namō Swaaha
36.    Nama ushNeeshiṇē giricharaaya kulun̄chaa-naaṁ patayē namō Swaaha
37.    Nama ishumadbhyō dhanvaa-vibhyashcha vō namō Swaaha
38.    Nama aatanvaa-nēbhyaḥ prati-dadhaanē-bhyashcha vō namō Swaaha
39.    Nama aayacchad-bhyō visrujad-bhyashcha vō namō Swaaha
40.    Namō-syadbhyō vidhyad-bhyashcha vō namō Swaaha
41.    Nama aaseenē-bhyah shayaanē-bhyashcha vō namō Swaaha
42.    Namah Svapadbhyō jaagrad-bhyashcha vō namō Swaaha
43.    Nama-stishṭhadbhyō dhaavad-bhyashcha vō namō Swaaha
44.    Namah Sabhaa-bhyah Sabhaa-patibhyashcha vō namō Swaaha
45.    Namō ashvēbhyō-shvapati-bhyashcha vō namah Swaaha || 3

46.    Nama aavyaadhineebhyō vividhyantee-bhyashcha vō namō Swaaha
47.    Nama ugaṇaa-bhyastrugm̐-hateebhyashcha vō namō Swaaha
48.    Namō grutsēbhyō grutsa-patibhyashcha vō namō Swaaha
49.    Namō vraatēbhyō vraata-patibhyashcha vō namō Swaaha
50.    Namō gaṇēbhyō gaṇapati-bhyashcha vō namō Swaaha
51.    Namō viroopēbhyō vishva-roopēbhyashcha vō namō Swaaha 
52.    Namō mahadbhyah Kshulla-kēbhyashcha vō namō Swaaha
53.    Namō rathibhyō rathē-bhyashcha vō namō Swaaha
54.    Namō rathēbhyō ratha-patibhyashcha vō namō Swaaha
55.    Namah Sēnaabhyah Sēnaani-bhyashcha vō namō Swaaha
56.    Namah Kshattru-bhyah Saṅgru-heetru-bhyashcha vō namō Swaaha
57.    Nama-staksh-abhyō ratha-kaarē-bhyashcha vō namō Swaaha
58.    Namah Kulaalēbhyah Karmaa-rēbhyashcha vō namō Swaaha 
59.    Namah Puñjishṭē-bhyō nishaa-dēbhyashcha vō namō Swaaha 
60.    Nama ishukrudbhyō dhanva-krudbhyashcha vō namō Swaaha
61.    Namō mruga-yubhyah shvanibhyashcha vō namō Swaaha 
62.    Namah shvabhyah shvapati-bhyashcha vō namah Swaaha || 4

63.    Namō bhavaaya cha rudraaya cha Swaaha
64.    Namah sharvaaya cha pashupatayē cha Swaaha
65.    Namō neela-greevaaya cha shiti-kaṇṭhaaya cha Swaaha
66.    Namah Kapardinē cha vyupta-kēshaaya cha Swaaha
67.    Namah Sahasraa-kshaaya cha shata-dhanvanē cha Swaaha
68.    Namō girishaaya cha shipivishṭaaya cha Swaaha
69.    Namō meeḍhushṭa-maaya cēshumatē cha Swaaha
70.    Namō hrasvaaya cha vaamanaaya cha Swaaha
71.    Namō bruhatē cha varsheeyasē cha Swaaha
72.    Namō vrud'dhaaya cha sanvrudhvanē cha Swaaha
73.    Namō agriyaaya cha prathamaaya cha Swaaha
74.    Nama aashavē chaajiraaya cha Swaaha
75.    Namah sheeghriyaaya cha sheebhyaaya cha Swaaha
76.    Nama oormyaaya chaavasvan'yaaya cha Swaaha
77.    Namah Strōtasyaaya cha dveepyaaya cha Swaaha || 5

 

78.    Namō jyēshṭhaaya cha kanishṭhaaya cha Swaaha
79.    Namah Poorvajaaya chaaparajaaya cha Swaaha
80.    Namō madhyamaaya chaapa-galbhaaya cha Swaaha
81.    Namō jaghan'yaaya cha budhniyaaya cha Swaaha
82.    Namah Sōbhyaaya cha pratisaryaaya cha Swaaha
83.    Namō yaamyaaya cha kshēmyaaya cha Swaaha
84.    Nama urvaryaaya cha khalyaaya cha Swaaha
85.    Namah shlōkyaaya chaavasaan'yaaya cha Swaaha
86.    Namō van'yaaya cha kakshyaaya cha Swaaha
87.    Namah shravaaya cha pratishravaaya cha Swaaha
88.    Nama aashushēṇaaya chaashurathaaya cha Swaaha
89.    Namah shooraaya chaavabhindatē cha Swaaha
90.    Namō varmiṇē cha varoothinē cha Swaaha
91.    Namō bilminē cha kavachinē cha Swaaha
92.    Namah shrutaaya cha shrutasēnaaya cha Swaaha || 6 

93.    Namō dundu-bhyaaya chaaha-nan'yaaya cha Swaaha 
94.    Namō dhrushṇavē cha pramrushaaya cha Swaaha
95.    Namō dootaaya cha prahitaaya cha Swaaha
96.    Namō nishaṅgiṇē cēshudhimatē cha Swaaha
97.    Nama-steekshṇēshavē chaayudhinē cha Swaaha
98.    Namah Svaayu-dhaaya cha sudhanvanē cha Swaaha
99.    Namah Srutyaaya cha pathyaaya cha Swaaha
100.    Namah Kaaṭyaaya cha neepyaaya cha Swaaha
101.    Namah Soodyaaya cha sarasyaaya cha Swaaha
102.    Namō naadyaaya cha vaishantaaya cha Swaaha
103.    Namah Koopyaaya chaavaṭayaaya cha Swaaha
104.    Namō varshyaaya chaavarshyaaya cha Swaaha
105.    Namō mēghyaaya cha vidyutyaaya cha Swaaha
106.    Nama eeghriyaaya chaatapyaaya cha Swaaha
107.    Namō vaatyaaya cha rēshmiyaaya cha Swaaha
108.    Namō vaastavyaaya cha vaastupaaya cha Swaaha || 7

109.    Namah Sōmaaya cha rudraaya cha Swaaha
110.    Namas-taamraaya chaaruṇaaya cha Swaaha
111.    Namah shaṅgaaya cha pashupatayē cha Swaaha
112.    Nama ugraaya cha bheemaaya cha Swaaha
113.    Namō agrēva-dhaaya cha doorē-vadhaaya cha Swaaha
114.    Namō hantrē cha haneeyasē cha Swaaha
115.    Namō vrukshēbhyō hari-kēshēbhyō Swaaha
116.    Namasta-araaya namaḥ Swaaha
117.    Namah shambhavē cha mayōbhavē cha Swaaha
118.    Namah shaṅka-raaya cha mayas-karaaya cha Swaaha
119.    Namah shivaaya cha shiva-taraaya cha Swaaha
120.    Namas-teerth-yaaya cha kool-yaaya cha Swaaha
121.    Namah Paar-yaaya chaavaar-yaaya cha Swaaha
122.    Namah Pratara-ṇaaya cōttara-ṇaaya cha Swaaha
123.    Nama aataar-yaaya chaalaadyaaya cha Swaaha
124.    Namah shash-pyaaya cha phēn'yaaya cha Swaaha
125.    Namah Sikat-yaaya cha pravaahyaaya cha Swaaha || 8 

126.    Nama iriṇyaaya cha prapathyaaya cha Swaaha
127.    Namah Kigam̐-shilaaya cha kshayaṇaaya cha Swaaha
128.    Namah Kapardinē cha pulastayē cha Swaaha
129.    Namō gōshṭhyaaya cha gruhyaaya cha Swaaha
130.    Namas-talpyaaya cha gēhyaaya cha Swaaha
131.    Namah Kaaṭyaaya cha gahvarēshṭhaaya cha Swaaha
132.    Namō hrudayyaaya cha nivēshpyaaya cha Swaaha
133.    Namah Paagm̐-savyaaya cha rajasyaaya cha Swaaha
134.    Namah shushkyaaya cha harityaaya cha Swaaha
135.    Namō lōpyaaya cōlapyaaya cha Swaaha
136.    Nama oorvyaaya cha soormyaaya cha Swaaha
137.    Namah Parṇyaaya cha parṇashadyaaya cha Swaaha
138.    Namō-pagura-maaṇaaya chaabhighnatē cha Swaaha
139.    Nama aakkhidatē cha prakkhidatē cha Swaaha
140.    Namō vah Kirikēbhyō dēvaanaagm̐ hrudayēbhyō Swaaha
141.    Namō viksheeṇakēbhyō Swaaha
142.    Namō vichinvatkē-bhyō Swaaha
143.    Nama aanir'hatē-bhyō Swaaha
144.    Nama aameevatkē-bhyaḥ Swaaha || 9

145.    Draapē andha-saspatē daridra-nneelalōhita | ēshaaṁ purusha-ṇaam-ēshaaṁ pashoonaaṁ maabhēr-maarō mō ēshaaṁ kiṁ cha naa-mamat Swaaha
146.  Yaa tē rudra shivaa tanooh shivaa vishvaaha-bhēshajee  | shivaa rudrasya bhēshajee tayaa nō mruḍa jeevasē Swaaha
147.    Imaagm̐ rudraaya tavasē kapardinē kshaya-dveeraaya prabharaa-mahē-matim | yathaa nah shamasad dvipadē chatushpadē vishvaṁ pushṭaṁ graamē asminna-naaturam Swaaha 
148.  Mruḍaa nō rudrō tanō mayaskrudhi kshaya-dveeraaya namasaa vidhēma tē | 
yacchaṁ cha yōshcha manuraayajē pitaa tada-shyaama tava rudra praNeetau Swaaha
149.    Maa nō mahaanta-muta maa nō arbhakaṁ maa na ukshanta-muta maa na ukshitam | maa nō vadheeh Pitaraṁ mōta maataraṁ priyaa maa nastanuvō rudra reerishah Swaaha
150.    Maa nastōkē tanayē maa na aayushi maa nō gōshu maa nō ashvēshu reerishah | Veeraan-maa nō rudra bhaamitō vadheer'ha-vishmantō namasaa vidhēma tē Swaaha
151.    Āraattē gōghna uta purushaghnē kshaya-dveeraaya sumna-masmē tē astu | rakshaa cha nō adhi cha dēva broohyadhaa cha nah sharma yaccha dvibar'haah Svaahaa||
152.    Stuhi shrutaṁ gartasadaṁ yuvaanaṁ mrugaṁ na Bheema-mupahatnu-mugram | mruḍaa jaritrē rudra-stavaanō an'yaṁ tē asmanniva-pantu sēnaah Svaahaa||
153.    Pariṇō rudrasya hētir-vruṇaktu pari tvēshasya durmati-raghaayōh | Avasthiraa maghavad-bhyastanushva meeḍhva-stōkaaya tanayaaya mruḍaya Swaaha
154.    Meeḍhushṭama shivatama shivō nah Sumanaa bhava | paramē vruksha aayudhaṁ nidhaaya kruttiṁ vasaana aachara pinaakaṁ bibhra-daagahi Swaahaa||
155.    Vikirida vilōhita namastē astu bhagavah | Yaastē sahasra-gm̐-hētayō-n'yamasman-nipantu taah Swaaha
156.    SahasraaNi sahasradhaa baahuvōstava hētayah | Taasaa-meeshaanō bhagavah Paraacheenaa mukhaa krudhi Swaaha || 10 

157.    SahasraaNi saahastra-shō yē rudraa adhi bhoomyaam |  tēshaagm̐ sahasra-yōjanē vadhanvaani tanmasi Swaaha
158.    Asmin-mahatyar-ṇavēn-tarikshē bhavaa adhi | tēshaagm̐ sahasra-yōjanē vadhanvaani tanmasi Swaaha
159.    Neela-greevaah shiti-kaṇṭhaah sharvaa adhah Kshamaa-charaah | Tēshaagm̐ sahasra-yōjanē vadhanvaani tanmasi Swaaha
160.    Neela-greevaah shiti-kaṇṭhaa divagm̐ rudraa upashritaah | Tēshaagm̐ sahasra-yōjanē vadhanvaani tanmasi Swaaha
161.    Yē vru-kshēshu saspiñjaraa neela-greevaa vilōhitaah | Tēshaagm̐ sahasra-yōjanē vadhanvaani tanmasi Swaaha
162.    Yē bhootaanaa-madhipatayō vishikhaasah Kapardinah | Tēshaagm̐ sahasra-yōjanē vadhanvaani tanmasi Swaaha
163.    Yē annēshu vividhyanti paatrēshu pibatō janaan  | tēshaagm̐ sahasra-yōjanē vadhanvaani tanmasi Swaaha
164.    Yē pathaaṁ pathi-rakshaya aila-brudaa yavyudhah | Tēshaagm̐ sahasra-yōjanē vadhanvaani tanmasi Swaaha
165.    Yē teerthaani pracharanti srukaa-vantō nishaṅgiṇah | Tēshaagm̐ sahasra-yōjanē vadhanvaani tanmasi Swaaha
166.    Ya ētaa-vantashcha bhooyaagm̐ sashcha dishō rudraa vitasthirē | tēshaagm̐ sahasra-yōjanē vadhanvaani tanmasi Swaaha
167.    Namō rudrēbhyō yē pruthivyaaṁ yēntarikshē yē divi yēshaa-mannaṁ vaatō Varsha-mishavastēbhyō dashaḥ praacheer-dasha dakshiṇaa dasha prateecheer-dashōdicheer-dashōrdhvaa-stēbhyō namastē nō mruḍayantu tē yaṁ  dvishmō yashcha nō dvēshṭi taṁ vō jambhē dadhaami Swaaha 11

Rudra Yag - Namakam
Download Mantras
Rudra Yag - Chamaka Prashnah
Rudram-ChamakamFiveFoldPath
00:00 / 09:22


Ōṁ agnaa-vishṇoo sajōsha-sē maa vardhantu vaaṁ girah | Dyumnair-vaajē-bhiraagatam
 

1.Vaaja-shcha mē prasava-shcha mē prayati-shcha mē prasiti-shcha mē dheeti-shcha mē kratu-shcha mē svara-shcha mē shlōka-shcha mē shraava-shcha mē shruti-shcha mē jyōti-shcha mē suva-shcha mē praaṇa-shcha mēpaanascha-shcha mē vyaana-shcha mēsu-shcha mē chittaṁ cha ma aadheetaṁ cha mē vaakcha mē mana-shcha mē chakshu-shcha mē shrōtraṁ cha mē daksha-shcha mē balaṁ cha ma ōja-shcha mē saha-shcha ma aayu-shcha mē jaraa cha ma aatmaa cha mē tanoo-shcha mē sharma cha mē varma cha mēṅgaani cha mēsthaani cha mē paroogm̐ shi cha mē shareeraaNi cha mē Swaaha

 

2.Jyaishṭhyaṁ cha ma aadhipatyaṁ cha mē man'yu-shcha mē bhaama-shcha mēma-shcha mēmbha-shcha mē jēmaa cha mē mahimaa cha mē varimaa cha mē prathimaa cha mē varshmaa cha mē draaghuyaa cha mē vrud'dhaṁ cha mē vrud'dhi-shcha mē satyaṁ cha mē shrad'dhaa cha mē jagaccha mē dhanaṁ cha mē vasha-shcha mē tvishi-shcha mē kreeḍaa cha mē mōda-shcha mē jaataṁ cha mē janishyamaaṇaṁ cha mē sooktaṁ cha mē sukrutaṁ cha mē vittaṁ cha mē vēdyaṁ cha mē bhootaṁ cha mē bhavishyaccha mē sugaṁ cha mē supathaṁ cha ma rud'dhaṁ cha ma rud'dhi-shcha mē kluptaṁ cha mē klrupti-shcha mē mati-shcha mē  sumati-shcha mē Swaaha

 

3.shaṁ cha mē maya-shcha mē priyaṁ cha mēnukaama-shcha mē kaama-shcha mē saumana-shcha mē bhadraṁ cha mē shrēya-shcha mē vasya-shcha mē yasha-shcha mē bhaga-shcha mē draviṇaṁ cha mē yantaa cha mē dhartaa cha mē kshēma-shcha mē dhruti-shcha mē vishvaṁ cha mē maha-shcha mē sanviccha mē jñaatraṁ cha mē soo-shcha mē prasoo-shcha mē seeraṁ cha mē laya-shcha ma rutaṁ cha mēmrutaṁ cha mēyakshmaṁ cha mēnaamayaccha mē jeevaatu-shcha mē deerghaayutvaṁ cha mēnamitraṁ cha mēbhayaṁ cha mē sugaṁ cha mē shayanaṁ cha mē sooshaa cha mē sudinaṁ cha mē Swaaha

4.Ūrkcha mē soonrutaa cha mē paya-shcha mē rasa-shcha mē ghrutaṁ cha mē madhu cha mē sagdhi-shcha mē sapeeti-shcha mē krushi-shcha mē vrushṭi-shcha mē jaitraṁ cha ma audbhidyaṁ cha mē rayi-shcha mē raaya-shcha mē pushṭaṁ cha mē pushṭi-shcha mē vibhu cha mē prabhu cha mē bahu cha mē bhooya-shcha mē poorṇaṁ cha mē poorṇataraṁ cha mēkshiti-shcha mē kooyavaa-shcha mēnnaṁ cha mē kshuccha mē vreehaya-shcha mē yavaa-shcha mē maashaa-shcha mē tilaa-shcha mē mudgaa-shcha mē khalvaa-shcha mē gōdhoomaa-shcha mē masuraa-shcha mē priyaṅgava-shcha mēṇava-shcha mē shyaamaakaa-shcha mē neevaaraa-shcha mē Swaaha

5.Āshmaa cha mē mruttikaa cha mē giraya-shcha mē parvataa-shcha mē sikataa-shcha mē vanaspataya-shcha mē hiraṇyaṁ cha mēya-shcha mē seesaṁ cha mē trapu-shcha mē shyaamaṁ cha mē lōhaṁ cha mēgni-shcha ma aapa-shcha mē veerudha-shcha ma ōshadhaya-shcha mē krushṭapachyaṁ cha mēkrushṭapachyaṁ cha mē graamyaa-shcha mē pashava aaraṇyaa-shcha yajñēna kalpantaaṁ vittaṁ cha mē vitti-shcha mē bhootaṁ cha mē bhooti-shcha mē vasucha mē vasati-shcha

mē karma cha mē shakti-shcha mērtha-shcha ma ēma-shcha ma iti-shcha mē gati-shcha mē Swaaha

 

6.Agni-shcha ma indra-shcha mē sōma-shcha ma indra-shcha mē savitaa cha ma indra-shcha mē sarasvatee cha ma indra-shcha mē pooshaa cha ma indra-shcha mē bruhaspati-shcha ma indra-shcha mē mitra-shcha ma indra-shcha mē varuṇa-shcha ma indra-shcha mē tvashṭaa cha ma indra-shcha mē dhaataa cha ma indra-shcha mē vishṇu-shcha ma indra-shcha mēshvinau cha ma indra-shcha mē maruta-shcha ma indra-shcha mē vishvē cha mē dēvaa indra-shcha mē pruthivee cha ma indra-shcha mēntarikshaṁ cha ma indra-shcha mē dyau-shcha ma indra-shcha mē disha-shcha ma indra-shcha mē moordhaa cha ma indra-shcha mē prajaapati-shcha ma indra-shcha mē Swaaha

 

7.Agm̐shu-shcha mē rashmi-shcha mēdaabhya-shcha mēdhipati-shcha ma upaagm̐shu-shcha mēntaryaama-shcha ma aindravaayava-shcha mē maitraavaruṇa-shcha ma aashvina-shcha mē pratiprasthaana-shcha mē shukra-shcha mē manthee cha ma aagrayaṇa-shcha mē vaishvadēva-shcha mē dhruva-shcha mē vaishvaanara-shcha ma rutugrahaa-shcha mētigraahyaa-shcha ma aindraagna-shcha mē vaishvadēva-shcha mē marutvateeyaa-shcha mē maahēndra-shcha ma aaditya-shcha mē saavitra-shcha mē saarasvata-shcha mē paushṇa-shcha mē paatneevata-shcha mē haariyōjana-shcha mē Swaaha

 

8.Idhma-shcha mē bar'hi-shcha mē vēdi-shcha mē dhishNiyaa-shcha mē srucha-shcha mē Chamasaa-shcha mē graavaaṇaa-shcha mē svarava-shcha ma upavaravaa-shcha mēdhishavaṇē cha mē drōṇakalasha-shcha mē vaayavyaani cha mē pootabhruccha ma aadhavaneeya-shcha ma aagneedhraṁ cha mē havirdhaanaṁ cha mē gruhaa-shcha mē sada-shcha mē purōḍaashaa-shcha mē pachataa-shcha mēvabhrutha-shcha mē svagaakaara-shcha mē Swaaha

9.Agni-shcha mē dharma-shcha mērka-shcha mē soorya-shcha mē praaṇa-shcha mēshvamēdha-shcha mē pruthivee cha mēditi-shcha mē diti-shcha mē dyau-shcha mē shakvareeraṅgulayō disha-shcha mē yajñēna kalpantaamrukcha mē saama cha mē stōma-shcha mē yaju-shcha mē deekshaa cha mē tapa-shcha ma rutu-shcha mē vrataṁ cha mēhōraatrayōrvrushṭyaa bruhadrathantarē cha mē yajñēna kalpētaam Swaaha

10.Garbhaa-shcha mē vatsaa-shcha mē tryavi-shcha mē tryavee cha mē dityavaaṭ cha mē dityauhee cha mē pañchaavi-shcha mē pañchaavee cha mē trivatsa-shcha mē trivatsaa cha mē turyavaaṭ cha mē turyauhee cha mē pashṭhavaaccha mē pashṭhauhee cha ma ukshaa cha mē vashaa cha ma rushabha-shcha mē vēhaccha mēnaḍvaañcha mē dhēnu-shcha ma aayuryajñēna kalpataaṁ praaṇō yajñēna kalpataamapaanō yajñēna kalpataaṁ vyaanō yajñēna kalpataaṁ chakshuryajñēna kalpataaṁ shrōtraṁ yajñēna kalpataaṁ manō yajñēna kalpataaṁ vaagyajñēna kalpataaṁ aatmaa yajñēna kalpataaṁ yajñō yajñēna kalpataaṁ Swaaha

11.Ēkaa cha mē tisra-shcha mē pañcha cha mē sapta cha mē nava cha ma ēkaadasha cha mē trayōdasha cha mē pañchadasha cha mē saptadasha cha mē navadasha cha ma ēkavigm̐shati-shcha mē trayōvigm̐shati-shcha mē pañchavigm̐shati-shcha mē saptavigm̐shati-shcha mē navavigm̐shati-shcha ma ēkatrigm̐shaccha mē trayastrigm̐shaccha mē chatasra-shcha mēshṭau cha mē dvaadasha cha mē shōḍasha cha mē vigm̐shati-shcha mē chaturvigṁ shati-shcha mēshṭaavigm̐shati-shcha mē dvaatrigm̐shaccha mē shaṭtrigm̐shaccha mē chatvaarigm̐shaccha mē chata Catu-shchatvaarigm̐shaccha mēshṭaachatvaarigm̐shaccha mē vaaja-shcha prasava-shchaapija-shcha kratu-shcha suva-shcha moordhaa cha vyashniya-shchaantyaayana-shchaantya-shcha bhauvana-shcha bhuvana-shchaadhipati-shcha Swaaha

ōṁ iḍaa dēvahoormanuryajñaneerbruhaspatirukthaamadaani shagam̐sishad vishvēdēvaaḥ sooktavaachah Pruthivee maatarmaa maa higm̐seermadhu manishyē madhu janishyē madhu vakshyaami madhu vadishyaami madhumateeṁ dēvēbhyō  vaaChamudyaasagm̐ shushrooshēṇyaaṁ manushyēbhyastaṁ maa dēvaa avantu shōbhaayai pitarōnumadantu 


ōṁ Shaantih Shaantih Shaantih

bottom of page