top of page
Download Mantras
Devi Atharvasheersha Swaahakaar
Devi-AtharwashirshaFiveFoldPath
00:00 / 08:43


1.    Om sarve vai devaa devee-mupa-tasthuḥ kaasi tvaṃ mahaa-deveeti swaaha     


2.    Saabraveet - ahaṃ brahma-svarupinee | mattaḥ prakruti-purushaa-tmakaṃ jagat |

shūnyaṃ chaa-shūnyaṃ cha swaaha     


3.    Aha-maanandaa-naanandau | ahaṃ vijñaa-na-avijñaane |

ahaṃ brahmaa-brahmanee veditavye | ahaṃ pañcha-bhūtaanya-pañcha-bhūtaani |

aham-akhilaṃ jagat swaaha     


4.    Vedo:'ham-avedo:'ham | vidyaa-ham-avidyaaham | ajaaham-anajaaham |    

adha-shchordhvaṃ cha tiryak-chaaham swaaha     


5.    Ahaṃ rudre-bhirva-subhi-shcharaami | aham-aadityai-ruta vishva-devaiḥ |

ahaṃ mitraa-varuṇaa-vubhau bi-bharmi | aham-indraagnee aham-ashvinaa-vubhau swaaha     


6.    Ahaṃ somaṃ tvashṭaaraṃ pūshaṇaṃ bhagaṃ dadhaami | ahaṃ vishṇu-murukramaṃ brahmaaṇa-muta prajaapatiṃ dadhaami swaaha 


7.    Ahaṃ dadhaami draviṇaṃ havishmate supraavye yaja-maanaaya sunvate | ahaṃ raashṭree saṃṅga-manee vasūnaaṃ chikitushee prathamaa yajñi-yaanaam | ahaṃ suve pitara-masya mūrdhan-mama yoni-rapsvantaḥ samudre | ya evaṃ veda |

sa daiveeṃ sampada-maapnoti swaaha   

 
8.    Te devaa abruvan-namo devyai mahaa-devyai shivaa-yai satataṃ namaḥ |    

namaḥ prakrutyai bhadraayai niyataaḥ praṇataaḥ sma-taam swaaha     


9.    Taa-magni-varṇaaṃ tapasaa jvalanteeṃ vairo-chaneeṃ karma-phaleshu jushṭaam |

durgaaṃ deveeṃ sharaṇaṃ prapadyaa-mahe:'suraa-nnaa-shayi-tryai te namaḥ swaaha     


10.    Deveeṃ vaacha-majanayanta devaa-staaṃ vishva-rupaaḥ pashavo vadanti |

saa no mandresha-mūrjaṃ duhaanaa dhenurvaa-gasmaa-nupa sushṭu-taitu swaaha  


11.    Kaala-raatreeṃ brahma-stutaaṃ vaishṇaveeṃ skanda-maataram |

sarasvateem-aditiṃ daksha-duhitaraṃ namaa-maḥ paavanaaṃ shivaam swaaha     


12.    Mahaa-lakshmyai cha vidmahe sarva-shaktyai cha dhee-mahi | 
Tanno devee pracho-dayaat swaaha     


13.    Aditirhya-janishṭa daksha yaa duhitaa tava | 
Taaṃ devaa anva-jaayanta bhadraa amruta-bandhavaḥ swaaha     


14.    Kaamo yoniḥ kamalaa vajra-paanir-guhaa hasaa maata-rishvaa-bhra-mindraḥ | punar-guhaa sakalaa maaya-yaa cha puru-chyaishaa vishva-maataadi-vidyom swaaha     


15.    Eshaa-atmashaktiḥ | eshaa vishva-mohinee | pasha-aṅkusha-dhanur-baaṇa-dharaa | eshaa shree-mahaa-vidyaa | ya evaṃ veda sa shokaṃ tarati swaaha     


16.    Namaste astu bhagavati maata-rasmaan paahi sarva-taḥ swaaha     


17.    Saishaa-shṭau vasavaḥ| sai-shai-kaa-dasha rudraaḥ | saishaa dvaa-dasha-adityaaḥ | saishaa vishve-devaaḥ somapaa a-somapaa-shcha | saishaa yaatu-dhaanaa asuraa rakshaaṃsi pishaachaa yakshaaḥ siddhaaḥ |    saishaa sattva-rajas-tamaaṃsi | saishaa brahma-vishṇu-rudra-rūpinee| saishaa prajaa-pateendra-manavaḥ | saishaa graha-nakshatra-jyotiṃshi | kalaa-kaashṭhaadi-kaala-rūpinee | taamahaṃ praṇaumi nityam swaaha     


18.    Paapaapa-haariniṃ deveeṃ bhukti-mukti-pradaayi-neem | 
Anantaaṃ vijayaaṃ shuddhaaṃ sharaṇyaaṃ shivadaaṃ shivaam swaaha     


19.    Viya-deekaara-saṃ-yuktaṃ veeti-hotra-samanvitam | 
Ardhendu-lasitaṃ devyaa beejaṃ sarvaartha-saadhakam swaaha     


20.    Eva-mekaa-ksharaṃ brahma yatayaḥ shuddha-chetasaḥ | 
Dhyaayanti paramaanandamayaa jñaanaaṃburaashayaḥ swaaha     


21.    Vaaṅ gamaayaa brahmasūstasmaat shashṭhaṃ vaktrasamanvitam | sūryo:'vaamashrotrabiṃdusaṃyuktashṭaattruteeyakaḥ | naaraayanena sammishro vaayushchaadharayuk tataḥ |  Vicche navaarṇako:'rṇaḥ syaanmahadaanandadaayakaḥ swaaha |    


22.    Hrutpuṇḍareekamadhyasthaaṃ praataḥsūryasamaprabhaam | paashaaṅkushadharaaṃ saumyaaṃ varadaabhayahastakaam | Trinetraaṃ raktavasanaaṃ bhaktakaamadudhaaṃ bhaje swaaha     


23.    Namaami tvaaṃ mahaadeveeṃ mahaabhayavinaashineem | mahaadurgaprashamaneeṃ mahaakaaruṇyarūpineem swaaha 


24.    Yasyaaḥ svarūpaṃ brahmaadayo na jaananti tasmaa-duchyate ajñeyaa | yasyaa anto na labhyate tasmaa-duchyate anantaa | yasyaa lakshyaṃ nopa-lakshyate tasmaad-uchyate alakshyaa | yasyaa jananaṃ nopa-labhyate tasmaa-duchyate ajaa | ekaiva sarvatra vartate tasmaad-uchyate ekaa | ekaiva vishva-rupinee tasmaad-uchyate naikaa | ata evochyate ajñeyaa-nantaa-lakshyaa-jaikaa naiketi swaaha     


25.    Maṃtraa-ṇaaṃ maatru-kaa devee shabdaa-naaṃ jñaana-rūpinee | jñaanaa-naaṃ chinmayaa-teetaa shūnyaa-naaṃ shūnya-saakshinee | Yasyaaḥ parataraṃ naasti saishaa durgaa prakeertitaa swaaha     


26.    Taaṃ durgaaṃ durga-maaṃ deveeṃ duraachaara-vighaati-neem | 

Namaami bhava-bheeto:'haṃ saṃsaara-arṇava-taari-neem swaaha     


Phalashruti


Ida-matharva-sheershaṃ yo:'dheete sa pañcha-atharva-sheersha-japa-phala-maapnoti | idam-atharva-sheersha-majñaa-tvaa yo:'r-chaaṃ sthaa-payati – shata-lakshaṃ prajatvaapi so:'rchaasiddhiṃ na vindati |     shata-mashṭottaraṃ chaasya purashcharyaa-vidhiḥ smrutaḥ | dasha-vaaraṃ paaṭhe-dyastu sadyaḥ paapaiḥ pramuchyate | mahaa-durgaani tarati mahaa-devyaaḥ prasaadataḥ | saayama-dheeyaano divasa-krutaṃ paapaṃ naasha-yati | praatara-dheeyaano raatri-krutaṃ paapaṃ naasha-yati | saayaṃ praataḥ prayuñ-jaano apaapo bhavati | nisheedhe tureeya-saṃdhyaayaaṃ japtvaa vaak siddhir-bhavati | nūtanaa-yaaṃ pratimaa-yaaṃ japtvaa devata-saannidhyaṃ bhavati | praaṇa-pratishṭhaa-yaaṃ japtvaa praaṇaa-naaṃ pratishṭhaa bhavati | bhau-maashvin-yaaṃ mahaa-devee-sannidhau japtvaa mahaa-mrutyuṃ tarati | sa mahaa-mrutyuṃ tarati ya evaṃ veda| ityupanishat     

bottom of page