top of page
Shree Bhaargava Kavacham
Om Shree GaNeshaaya Namaḥ |

 

Shree NaaraayaNa Uvaacha |

Kailaasa-shikhare ramye shaṃkaraṃ loka shaṃkaram |

Kaivalya-charaṇaṃ gauree papraccha hita-madbhutam

 

Paarvat-Yuvaacha

Devadeva mahaadeva devesha vrushabha-dhvaja |

Tvattaḥ shrutaanya-sheshaaNi jaama-dagnyasya saampratam 

Hare-raṃshaa-vateerṇasya Mantra-yantraadi-kaanyalam |

Na shrutaṃ kavachaṃ deva na choktaṃ bhavataa mama

Vaktu-marhasi devesha bhaktaayai guhya-mapyuta |

Iti prushṭaḥ sa girisho Mantra-yantraaṅaga-tatvavit

Uvaacha prahasan-deveeṃ hitaaya jagataa-midam |

Rahasya-mapi hi brooyur-lokaika-hitadrua-shṭayaḥ ||

         

Shiva Uvaacha

Shruṇu priye priyamidaṃ mama guhya-taraṃ param |

Dharmaartha-kaama-mokshhaaṇaam-anaayaasaṃ susiddhidam

Eka-mau-payikaṃ manye vishṇu-vakshaḥ-sthalaalayaam |

Shriyamaakrashṭu-kaamaanaam-idaṃ kavacha-muttamam     

Ekaata-patra-sahitaaṃ ya icchet-saagaraam-baraam |

sa jaamadagnya-kavachaṃ nityamaa-vartayennaraḥ       

Uddaṇḍa-shastra-dordaṇḍa-prachaṇḍa-ripu-maṇḍalam |

Kathaṃ jayeyur-veerendraaḥ kavachaanaa-vrutaaṅaga-kaaḥ    

Para-prayukta-krutyaadi-doshaa bhootaa-dayoh'pi vaa |

Prayaanti bheetaa raamasya varmaṇaa veekshya rakshitam    

Kimanyaiḥ kavachair-devi kimanyair-manu-bhishcha vaa |

Jaamadagnyaḥ paraṃ yasya daivataṃ bhrutya-vatsalaḥ   

Kavacha-syaasya girije rushyaa-dinyaasa-kalpanam |

Moola-mantrokta-vidhinaa kaarayet-saadha-kottamaḥ ||

 

Asya Shree bhaargava kavachastotra Mantrasya |

Aṅgiraa rushiḥ bruhatee chandaḥ | Shreemaañ-jaamadagnyo devataa       

Shree bhaargava raama preetyarthe bhaargava kavacha stotrajape viniyogaḥ

 

Atha Karanyaasaḥ

raaṃ raamaaya namaḥ aṃṅgushṭaa-bhyaaṃ namaḥ

raaṃ raamaaya namaḥ tarjanee-bhyaaṃ namaḥ     

raaṃ raamaaya namaḥ madhyamaa-bhyaaṃ namaḥ

raaṃ raamaaya namaḥ anaamikaa-bhyaaṃ namaḥ 

raaṃ raamaaya namaḥ kanishṭikaa-bhyaaṃ namaḥ

raaṃ raamaaya namaḥ karatala-kara-prushṭhaabhyaaṃ namaḥ        

 

Atha Shhaḍaṅ Ganyaasaḥ 

raaṃ raamaaya namaḥ hrudayaaya namaḥ

raaṃ raamaaya namaḥ shirase Swaaha 

raaṃ raamaaya namaḥ shikhaayai vashaṭ

raaṃ raamaaya namaḥ kavachaaya hum        

raaṃ raamaaya namaḥ netratrayaa-ya vaushaṭ

raaṃ raamaaya namaḥ astraaya phaṭ

         

Atha Dhyaanam

Uddordaṇḍa-chalatkuṭhaara-shikharas-phaara-sphuliṅ gaaṅkura |

Vraataa-mogha-mahaastra-naashit-jagad-vidveshi-vaṃshaa-ṭaveem |

Vande bhaargava-mugrakaar-mukadharaṃ shaantaṃ prasannaa-naṃ |

Veera-Shree-parichumbya-maana-mahita-sva-brahma-tejonidhim    ||

 

Om jaamadagnyaḥ shiraḥ paatu paatu moordhaana-moordhvadruk | 

Lalaaṭaṃ lalitaḥ paatu bhruvau bhrutyaarti-naashanaḥ Swaaha  || 1

 

Shravasee sushravaa meh'vyaat-karṇau karṇaanta-lochanaḥ |

Netre gotraartihaa meh'vyaa-llochane bhava-mochanaḥ Swaaha  || 2

 

Gaṇḍe me khaṇḍa-parashuḥ kapolau paatu sheelavaan |

Naase sunaasaḥ paayaanme, naasike daasa-vatsalaḥ Swaaha  || 3    

 

Rasanaaṃ rasarupoh'vyaadra-sajñaaṃ reṇukaa-sutaḥ |

Adharau paatu me nitya-madharee-kruta-shaatravaḥ Swaaha  || 4    

 

Vaktraṃ chitra-charitroh'vyaad-dantaan-danteeṃdra-vikramaḥ |     

Chubukaṃ ripujit-paatu greevaaṃ Shree-vatsala-añchanaḥ Swaaha  || 5

 

Skandhau me skanda-vijayee kakshe me kshatri-yaantakaḥ |

Bhujau me satataṃ paatu sahastra-bhuja shaasanaḥ Swaaha  || 6   

 

Karau hitakaraḥ paatu paaNee kshoNee-bharaa-pahaḥ | 

Aṅguleer-maṅgala-guṇo nakhaani makha-krunmama Swaaha  || 7

 

Vakshaḥ paatu mamaa-bheekshṇaṃ kshata-jaabhishava-priyaḥ |    

Uraḥ purusha-veero me paarshvau paatu parashvadhee Swaaha  || 8

         

Udarastha-jagat-paayaad-udaraṃ mama sarvadaa |       

Bhayaapahoh'vyaannaa-bhiṃ me madhyaṃ nidhyaata-vishṭapaḥ Swaaha  || 9

 

Liṅgaṃ shaṃkara-shishyoh'vyaad-upasthaṃ nistula-prabhaḥ |

Paayva-paanaṃ cha me paayaat-saayakaa-sanavaan-sadaa Swaaha  || 10 

 

Triḥ sapta-krutvaḥ kulahaa trikaṃ meh'vatu sarvadaa |  

Paramesh-ṭhyavataat-prushṭhaṃ piṭharaṃ druḍha-vikramaḥ Swaaha  || 11

 

Uru meru-samaḥ paatu jaanoo me jagataaṃ patiḥ |

Jaṅghe saṃghaata-hantaa-vyaat-prapade vipada-antakaḥ Swaaha  || 12    

 

Paadau me paada-chaarya-vyaa-ccharaṇau karuṇaa-nidhiḥ |  

Paada-aṅguleeḥ paapahaa me paayaat-paadatale paraḥ Swaaha  || 13        

 

Parashva-dhadharaḥ paayaad-raamaḥ paada-nakhaani me |   

Poorvaabhi-bhaashee maaṃ paayaat-poorvasyaaṃ dishi saṃtatam Swaaha  || 14

 

Dakshiṇa-syaamapi dishi Daksha-yajña-antaka-priyaḥ | pashchi-

Masyaaṃ sadaa paayaat-paashchaat-yaambudi-mardanaḥ Swaaha  || 15

 

Vittesha-raakshitaa-shaayaaṃ paayaan-maaṃ sattama-architaḥ |   

Sarvataḥ sarvajit-paayaan-mamaaṅ gaani bhayaat-prabhuḥ Swaaha  || 16

 

Mano mahendra-nilayash-chittaṃ me drupta-naashanaḥ |      

Buddhiṃ siddhaar-chitaḥ paayaad-ahaṃtaa-manahaṃkrutiḥ Swaaha  || 17

 

KarmaaNi kaarta-veeryaarir-helaaṃ haihaya-vaṃshahaa |       

Haratva-moghadruṅ mohaṃ krodhaṃ cha krodha-darpahaa Swaaha  || 18

 

Shriyaṃ karotu me Shreeshaḥ pushṭiṃ me pushṭi-vardhanaḥ |

Saṃtaanaṃ satataṃ dadyaad-bhrugu-saṃtaana-bhooruhaḥ Swaaha  || 19 

 

Aayooṃshi me vitanu-taadaaryaḥ parama-purushaḥ |

Aashaaṃ me poora-yatvaashu kashyapa-arpita-vishṭapaḥ |

Shree-maan-parashu-raamo maaṃ paatu sarvaatmanaa sadaa Swaaha  ||  20

 

Phala Shruti

Ityetat-kavachaṃ divyaṃ abhedyaṃ Mantra-yantribhiḥ |

Kathitaṃ devi te guhyaṃ priyeti parama-adbhutam

Na naastikaaya naadaatre na chaa-shraddhaalave priye |

Deyaannaa-vineetaayai-tannaa-bhaktaaya kadaachana  

Naa-jaapakaaya naa-jñaatre naa-satyavachase kvachit |

Naa-maalaa-mantriNe devi pradeyaṃ naa-pyamantriNe   

Deyaṃ shraddha-lave bhaktyaa praṇataaya nataatmane |

Guṇaanvitaaya shuddhaaya Mantragoptre cha mantriNe

Avashyametañ-japtavyaṃ trisaṃdhyaṃ niyamaan-vitaiḥ |

Mantra-vasaane Mantrajñai rachitaṃ Mantra-siddhaye    ||

 

Varmai-taccha japen-mantree japedvaa satataṃ manuḥ |

Aasechitaa-diva tarorphalaṃ naapnoti sadrasam    

Jayakaamo bhoorjapatre rakta-bindu-bhirujjvalaiḥ |

Likhitvaa-vartayed-raatrau kavachaṃ shata-saṃkhyayaa

Saṃpoojya dhoopa-deepaadyair-dhyaatvaa cha hrudi bhaargavam |

Haste badhvaa raṇaṃ gatvaa vijaya-shriya-maapnuyaat  

Evaṃ saṃprasthita-sya-asya vidyaa-vaade raNeh'pi vaa |

Vaachas-patirvaa shakro vaa vashyaḥ syaatki-mutaapare        

Athavaa tilakaṃ krutvaa raktaksho-dena bhaamini |

Kavache-naabhi-japtena gacchañ-jaya-mavaap-nuyaat    ||

 

Shree-kaamastu mahendraa-drerdroNiṃ gatvaa mano-haraam |

Tatra maṇḍala-maasthaaya chaṇḍa-bhaanuṃ vilokayan

Japedidaṃ mahad-varma pratyahaṃ shata-saṃkhyayaa |

Maṇḍalaante shriyaṃ shreshṭhaaṃ labhate bhaarga-vaajñayaa

Siddhayo vividhaa-stasya divya-jyotir-lataalayaḥ |

Sidhyanti siddha-vandyasya krupayaa vismayaa-vahaaḥ 

Bhoota-preta-pishaachaa-shcha rogaa-shcha vividhaa-shubhaaḥ |

Drushṭaa nrupaa-staska-raashcha vyaaghra-siṃha-gajaadayaḥ

Shree-mad-bhrugu-kulottaṃ-sadaṃ-shadaṃ-shita-madrije |

Drushṭa-vaiva hi palaayante mrutyuṃ drushṭa-vaiva hi prajaaḥ ||

 

Jaamadagnya-sya yo vaañchet-saannidhyaṃ yogi-durlabham |

Daaridrya-duḥkha-shamanaṃ saṃsaara-bhaya-naashanam    

Sa mahendrasya shikhare snaatvo-pasthaaya bhaaskaram |

Tan-madhya-vartinaṃ shaantaṃ jaṭaa-maṇḍala-maṇḍitam       

Parashvadha-dhanur-daṇḍa-raajitaaṃ-sadvaya-anvitam |

Aksha-sootraṃ subibhraaṇaṃ dakshi-Neh'ṅguli-pallave   

Vaama-jaanu-talanyasta-vaama-paaNi-ku-sheshayam |

Unmajja-jjala-jagreeva-maameelita-vilochanam      

Su-prasanna-mukhaam-bhojaṃ susmitaṃ pallava-adharam |

Sundaraṃ suṃdaraa-paaṅgaṃ bhogi-bhoga-bhujadvayam ||     

 

Bhaktaanu-graahakaṃ devaṃ jaama-dagnyaṃ jagat-patim |

Dhyaayanta-maatmana-atmaanaṃ dhyaayet-praṇata-vatsalam

Atha dvaadasha-bhiḥ puṇyair-naamabhiḥ paapa-haaribhiḥ |

Japataa-mishṭadair-bhrutya-paarijaataṃ samarchayet    

Jaamadagnyo jagannetaa brahmaṇyo brahma-vatsalaḥ |

Kaarta-veerya-kulocchettaa kshatra-vaṃsha-prataapanaḥ       

Vishvajid-deekshito raamaḥ kashya-paashaa-sura-drumaḥ |

Parashva-dhadharaḥ shaanto mahendra-krutaketanaḥ    

Etair-dvaadashabhir-divyair-gaupyai-rabhyarchya naamabhiḥ |

Upatishṭhet-punar-guhyair-mukhyair-naama-bhireeshvaram  

Kshipra-prasaada-jananai-shchatur-varga-phalodayaiḥ ||

 

Hanta te saṃ-pravak-shyaami taanyapi praṇa-taasi yat |

Imaani gauri naamaani sugopyaani sataa-mapi      

Om haṃsa-strayee-mayo dhaataa yogeendra-hrudayaa-layaḥ |

Tridhaamaa triguṇaa-teeta-strimoorti-stri-jaganmayaḥ    

Naaraayaṇaḥ paraṃ brahma paraṃ tatvaṃ paraat-paraḥ |

Bhaargavo dharma-charaṇo bharga-rupaḥ sataaṃ gatiḥ  

Iti shoḍasha-bhiḥ stutvaa naama-bhir–rushi-puṃgavam |

Sarvaa-shishaaṃ patiṃ devaṃ sakalaa-bheeshṭa-daayakaiḥ     

Aatmaa-naṃ vinyasa-daṅgeshva-nena kavachena saḥ |

Mrugee-mudrikayaa dheemaan-vajra-saareṇa saaravit ||

         

Dasha-vaaraṃ pratidinaṃ masa-mekaṃ samaacharet |

Svapne pashyati deveshaṃ bhaargavaṃ bhrugu-nandanam     

Chintitaartha-pradaṃ saumyaṃ chintaamaNi-mivaaparam |

Masa-trayantu vinyaste saakshaat-pashyati jaapakaḥ     

Manasaḥ saṃprasaadena labdhvaa varamanuttamam |

ANimaadi-guṇairyukto brahma-loka-mavaa-pnuyaat       

Athavaa yoga-siddhiṃ yo dhatu-siddhiṃ cha vaañchati |

Kuru-kshetre mahendre vaa japeda-yuta-maatmavaan

Sarva-ashvaushadha-yastasya khecharatvaa-disiddhidaaḥ |

Rasa-siddhi-pradaash-chaapi sidhyantya-sya na saṃshayaḥ ||

 

Mahendra-adririva kshetraṃ siddhidaṃ naasti bhootale |

Jaama-dagnya ivaanyoh'sti na devo bhrutya-vatsalaḥ      

Prasphurad-guṇa-sauvarṇa-raasheenaaṃ janmabhooḥ paraḥ |

Tatheda-miva varmaanya-ddharmaadi-phaladaṃ na hi   

Kavacheh'smin-sakrujjapte Mantra-vrutti-sahastrajam |

Phala-maapnotya-vikalaṃ tasmaan-nityaṃ japennaraḥ   

Amantree vaapi mantree vaa bhaargave bhaktimaan-naraḥ |

Japennitya-midaṃ varma Mantra-siddhi-mavaapnu-yaat

Saarasvata-midaṃ devi kavachaṃ vaakpradaṃ nruṇaam |

Mookoh'pi vaagmee bhavati japannetad-gurur-yathaa ||  

 

Nityaṃ parash-vadha-bhrutaḥ kavacha-syaasya dhaaraṇaat |

Sabhaasu vadataaṃ shreshṭho raajñaaṃ bhavati cha priyaḥ    

Vaidikaṃ taantrikaṃ chaiva maantrikaṃ jñaana-muttamam |

Kavachasyaa-sya jaapeetu brahmajñaanaṃ cha vindati  

Ityeta-duktaṃ kavachaṃ mayaa haihaya-vidvishaḥ |

Gopaneeya-midaṃ devi mama-atmaasi maNir-yathaa      

Dhanyaṃ yashasya-maayushyaṃ shreekaraṃ pushṭi-vardhanam |

Japataaṃ kavachaṃ nityaṃ sarva-saubhaagya-pooritam ||

 

Iti Shree-vishṇu-yaamale upari-bhaage jaamadagnya-divyaañjana-siddhikalpe

trayastriṃ-shatpaṭalaḥ | Shree-bhaargava-arpaṇa-mastu ||

Shree-bhaargava kavachaṃ-saṃpoorṇam

Download Mantras
bottom of page