
Agnihotra Mantras
Sunrise Agnihotra Mantra
Chant 1st mantra:
Sooryáya Swáahá
(Offer 1st rice offering when saying ‘Swaaha’)
Sooryáya Idam Na Mama
Chant 2nd mantra:
Prajápataye Swáahá
(Offer 2nd rice offering when saying ‘Swaaha’)
Prajápataye Idam Na Mama
Sunset Agnihotra Mantra
Chant 1st mantra:
Agnaye Swaáhá
(Offer 1st rice offering when saying ‘Swaaha’)
Agnaye Idam Na Mama
Chant 2nd mantra:
Prajápataye Swaáhá
(Offer 2nd rice offering when saying ‘Swaaha’)
Prajápataye Idam Na Mama
Opening Mantras
Vyaahruti Homaṃ Mantra
Bhoohu Swaaha
agnaye idaṃ na mama |
Bhuvaḥ Swaaha
vaayave idaṃ na mama |
Svaḥ Swaaha
sooryaaya idaṃ na mama |
Bhoor-bhuvaḥ svaḥ Swaaha
prajaapataye idaṃ na mama ||
Guru Stuti
Om namaste shreeguru sarva lokaa-shrayaaya |
Namaste sadguru vishva-roopaatmakaaya ||
Namo advaita tatvaaya mukti-pradaaya |
Namo sadguru brahmane nirguṇaaya ||
Tvamekaṃ sharaṇyaṃ tvamekaṃ vareṇyam |
Tvamekaṃ jagat kaaraṇaṃ vishvaroopam ||
Tvamekaṃ jagat kartru-paataa-prahartaa |
Tvamekaṃ paraṃ nishchalaṃ nirvikalpam ||
Tvaṃ achintyaṃ avyattkaṃ parabrahma svaroopam |
Tvaṃ anantaṃ prashaantaṃ amrutaṃ
brahma-roopam ||
Tvaṃ aadi-madhyaanta-rahitaṃ
chidaananda-roopam |
Tvaṃ sanaatanaṃ shaashvataṃ brahma-roopam ||
Jagadguru vishvakartaa mahaatmaa |
Sadaa saṃsthitaḥ hrudaye mama ||
Hrudaa maneeshah manasaabhi-klupto |
Ya etad vidur amrutaaste bhavanti ||
Tvaṃ eeshvaraaṇaaṃ paramaṃ maheshvaram |
Tvaṃ devataanaaṃ paramaṃ cha daivatam ||
Pareshaṃ prabho sarva vishvaa prakaashee |
Bhavaambhodhi-potaṃ sharaṇyaṃ vrajaamaḥ ||
Punarapi sharaṇyaṃ vrajaamah |
Punaḥ punarapi sharaṇyaṃ vrajaamah ||
Guru Samran / Guru Prarthana
Om Shree Gurubhyo Namaḥ
Om gurur-bramhaa gurur-vishṇuḥ gurur-devo maheshvaraḥ |
Gurur-saakshaat parabrahma tasmai shree gurave namaḥ ||
Brahmaa-naṃdaṃ parama-sukhadaṃ kevalaṃ jñaana-moortim |
Dvandvaa-teetaṃ gagana-sadrushaṃ tatva-masyaadi lakshyaṃ |
Ekaṃ nityaṃ vimalaṃ-achalaṃ sarvadhee saakshi-bhootaṃ |
Bhaavaa-teetaṃ triguṇa-rahitaṃ sadguruṃ tan-namaami ||
Vedokta Gaṇapati Dhyaana, Aavaahana, Praaṇa-Pratishṭhaa Mantra
Om Shree Ganeshaaya Namaḥ ||
Om gaNaanaaṃ tvaa gaNapatigan̆ havaamahe kaviṃ kaveenaa-mupa-mashra Vastamam | jyeshṭha-raajaṃ brahmaṇaam brahmaṇa-spata aa naḥ shruṇvan
Nootibhiḥ-seeda-saadanam
Om Shree mahaa-gaṇaadhi-pataye namaḥ ||
Vedokta Agni Dhyaana, Aavaahana, Praaṇapratishṭhaa Mantra
Om chatvaari shrungaa |
trayo asya paadaa |
dve shirase sapta hastaah'so asya |
Tridhaa badhdo vrushabho roraveeti |
mahodevo martyaaṃ aavivesha ||
Beeja Mantras
Kaalikaa Mantra Swaahakaar
Om aim kleem sau: om aim hreem kleem chaamundaayai vicche Swaaha
Navaarnava Mantra Swaahakaar
Om aim hreem kleem chaamundaayai vicche Swaaha
Kunjikaa Mantra Swaahakaar
Om aim hreem kleem chaamundaayai vicche | om glaum hum kleem jum sah, Jvaalaya Jvaalaya jvala jvala prajvala prajvala aim hreem kleem chaamundaayai vicche jvala ham Sam lam ksham phat Swaaha ||
Mahaamrutyumjaya Mantra Swaahakaar
Om trayambakain yajaamahe | sugamdhim pushtivardhanam | urvaarukamiva
Bandhanaan | mrutyormuksheeya maamrutaat Swaaha ||
Closing Mantras
Purnaahuti Mantra
(stand for the following verse)
Om purnamadah purnamidam purnaat purnamudachyate | purnasya purnamaadaaya purnamevaavashishyate |
Om sarvam vai purnagan Swaaha |
(offer 1/3 of the remaining ghee)
Om sarvam vai purnagan Swaaha |
(offer 1/2 of the remaining ghee)
Om sarvam vai purnagan Swaaha |
(offer all of the remaining ghee)
Om purnamadah purnamidam purnaat purnamudachyate | purnasya purnamaadaaya purnamevaavashishyate |
Om Shaantih Shaantih Shaantih
Kshamaapana Mantra
Mantra heenam kriya-heenam najaa-naamee tavaa-rchanam |
pujaan-chaiva na-jaanaamee na-jaanaamee yajanam tathaapi |
tvam kaarunya-bhaave mama nyunyaadhikam sarvam |
kshama-svam kshama-svam Kshama-svam mama-prabho |
kaayena-vaacha mana-saindriyairya bhudhyaatma-naavaa prakrutee sva-bhaavaat | karomi yadyat sakalam parasmai shree charanaara vinde samar-payaami ||
Asatoma - Shaanti Mantra
Om asato-maa sad-gamaya |
tamaso maa jyotir-gamaya |
mrutyormaa: amrutam-gamaya |
Om Shaantih Shaantih Shaantih ||
Sahanavavatu - Shaanti Mantra
Om sahanaa-vavatu
saha nau bhunaktu
saha-veeryam karavaavahai |
tejasvinaa-vadheeta-mastu
maa vidvishaavahai |
Om Shaantih Shaantih Shaantih ||
Sarvepi - Shaanti Mantra
Sarve: 'pisukhinah santu sarve santu niraamayah | sarve bhadraani pashyantu maa kashchit duhkha-maapnuyaat |
Om Shaantih Shaantih Shaantih ||
Isha Vasyam - Shaanti Mantras
Om vaayura-nila-mamru-tama-thedam
bhasmaantam shareeram |
Om krato smara krutam smara
krato smara krutam smara ||
Om agne naya supathaa raaye asmaan-vishvaani
deva vayunaani vidvaan | yuyodhyasma jjuhuraana-meno bhuyishthaam te nama uktim vidhema
Om Shaantih Shaantih Shaantih ||
Sapta Shlōki
1.Yadaa-srushṭaṁ jagat-sarvaṁ tadaa-lōka pitaa-mahaha |
Chatur-vēda samaa-yuktaṁ shaashvataṁ dharma-maadhishat ||
2. Kim sat-karma kim adhyaat-maṁ yadi vijñaatu marhati |
Sarva shaastrēshu granthēshu pramaanaṁ paramaṁ shrutihi ||
3. Aspashṭaṁ-cha kadaa-spashṭaṁ tatva-jñaana vivēchanaṁ |
Anyatra labhyatē kintu pramaaṇaṁ paramaṁ shrutihi ||
4. Aarsha granthēshu sarvēshu shruti-praamaaṇya-mēva cha |
Sarvataha saara-maadadyaan-nija-kalyaana-hētavē ||
5. Śushka-vaadarataah kēchin-naanya-dastīti-vaadinaha |
Sarvē tē vilayaṁ yaanti mithyaa-kalaha-kaarinaha ||
6. Naastikaa vēda-nindakaaha paakhaṇḍaa vēda-dooshakaaha |
Ētē sarvē vinashyanti mithyaa-chaara-pravartakaaha ||
7. Yajña-daana-tapah-karma swaadhyaaya-niratō bhavēt |
Ēsha ēva hi shrutyuktaha satya-dharmah sanaatanaha ||
Pancha Saadhana Pratijña
Yajñadharmaṁ charaami |
daana dharmaṁ charaami |
tapō dharmaṁ Charaami |
karma dharmaṁ charaami |
swaadhyaaya dharmaṁ charaami ||
Punarapi yajña dharmaṁ charaami |
punarapi daana dharmaṁ charaami |
Punarapi tapō dharmaṁ charaami |
punarapi karma dharmaṁ Charaami |
Punarapi swaadhyaaya dharmaṁ charaami ||
Punah punarapi yajña dharmaṁ charaami |
Punah punarapi daana dharmaṁ charaami |
Punah punarapi tapō dharmaṁ charaami |
Punah punarapi karma dharmaṁ charaami |
Punah punarapi swaadhyaaya dharmaṁ charaami ||
Trisatya Sharanagati
Satyam sharanam gacchaami |
Satyadharmam sharanam gacchaami |
Satyadharmasan gham sharanam gacchaami (3 times)
Om Shaantih Shaantih Shaantih ||
Jaikaar
Anantakoti Brahmaamda-naayaka Raajaadhiraaja Yogiraaja
Shree Sacchida Anamda Parabrabrahma Sadguru Shree Swami Samartha Mahaaraaja Ki Jai
Avadhuta Chintana Shree Gurudeva Datta Swami Om
Deva Deveshwar Bhagavan Parashuram Maharaj ki Jai
Param Sadguru Shree Gajanan Maharaj ki Jai
Swamimai Sadguru Dadashree Maharaj ki Jai
Ma Mangala Chandika Mata ki Jai
Narmada Mayya ki Jai
Samastha guru parampara ki Jai
Narmade Har | Narmade Har | Narmade Har