top of page

Agnihotra Mantras

Sunrise Agnihotra Mantra
Sunrise-Agnihotra-MantraFiveFoldPath
00:00 / 00:19

Chant 1st mantra:

Sooryáya Swáahá

(Offer 1st rice offering when saying ‘Swaaha’)

Sooryáya Idam Na Mama

Chant 2nd mantra:

Prajápataye Swáahá

(Offer 2nd rice offering when saying ‘Swaaha’)

Prajápataye Idam Na Mama

Sunset Agnihotra Mantra
Sunset-Agnihotra-MantraFiveFoldPath
00:00 / 00:18

Chant 1st mantra: 

Agnaye Swaáhá

(Offer 1st rice offering when saying ‘Swaaha’)

Agnaye Idam Na Mama

Chant 2nd mantra:

Prajápataye Swaáhá

(Offer 2nd rice offering when saying ‘Swaaha’)

Prajápataye Idam Na Mama

Opening Mantras

Vyaahruti Homaṃ Mantra
VyahrutiFiveFoldPath
00:00 / 00:44

Bhoohu Swaaha

agnaye idaṃ na mama |

Bhuvaḥ Swaaha

vaayave idaṃ na mama |

Svaḥ Swaaha

sooryaaya idaṃ na mama |

Bhoor-bhuvaḥ svaḥ Swaaha

prajaapataye idaṃ na mama ||

Guru Stuti
GuruStuti-newFiveFoldPath
00:00 / 03:09

Om namaste shreeguru sarva lokaa-shrayaaya |

Namaste sadguru vishva-roopaatmakaaya  ||

Namo advaita tatvaaya mukti-pradaaya |

Namo sadguru brahmane nirguṇaaya  ||

Tvamekaṃ sharaṇyaṃ tvamekaṃ vareṇyam |

Tvamekaṃ jagat kaaraṇaṃ vishvaroopam  ||

Tvamekaṃ jagat kartru-paataa-prahartaa |

Tvamekaṃ paraṃ nishchalaṃ nirvikalpam   ||

Tvaṃ achintyaṃ avyattkaṃ parabrahma svaroopam | 

Tvaṃ anantaṃ prashaantaṃ amrutaṃ

brahma-roopam ||

Tvaṃ aadi-madhyaanta-rahitaṃ

chidaananda-roopam |

Tvaṃ sanaatanaṃ shaashvataṃ brahma-roopam ||

Jagadguru vishvakartaa mahaatmaa |

Sadaa saṃsthitaḥ hrudaye mama ||

Hrudaa maneeshah manasaabhi-klupto |

Ya etad vidur amrutaaste bhavanti ||

Tvaṃ eeshvaraaṇaaṃ paramaṃ maheshvaram |

Tvaṃ devataanaaṃ paramaṃ cha daivatam  ||

Pareshaṃ prabho sarva vishvaa prakaashee |

Bhavaambhodhi-potaṃ sharaṇyaṃ vrajaamaḥ ||

Punarapi sharaṇyaṃ vrajaamah |

Punaḥ punarapi sharaṇyaṃ vrajaamah ||

Guru Samran / Guru Prarthana
Guru-SmaranFiveFoldPath
00:00 / 00:53

Om Shree Gurubhyo Namaḥ

Om gurur-bramhaa gurur-vishṇuḥ gurur-devo maheshvaraḥ |

Gurur-saakshaat parabrahma tasmai shree gurave namaḥ  ||

Brahmaa-naṃdaṃ parama-sukhadaṃ kevalaṃ jñaana-moortim |

Dvandvaa-teetaṃ gagana-sadrushaṃ tatva-masyaadi lakshyaṃ |

Ekaṃ nityaṃ vimalaṃ-achalaṃ sarvadhee saakshi-bhootaṃ |

Bhaavaa-teetaṃ triguṇa-rahitaṃ sadguruṃ tan-namaami ||

Vedokta Gaṇapati Dhyaana, Aavaahana, Praaṇa-Pratishṭhaa Mantra
VyahrutiFiveFoldPath
00:00 / 00:44

Om Shree Ganeshaaya Namaḥ ||

Om gaNaanaaṃ tvaa gaNapatigan̆ havaamahe kaviṃ kaveenaa-mupa-mashra Vastamam | jyeshṭha-raajaṃ brahmaṇaam brahmaṇa-spata aa naḥ shruṇvan

Nootibhiḥ-seeda-saadanam

Om Shree mahaa-gaṇaadhi-pataye namaḥ  ||

Vedokta Agni Dhyaana, Aavaahana, Praaṇapratishṭhaa Mantra
Chatwari-SrungaFiveFoldPath
00:00 / 00:27

Om chatvaari shrungaa |

trayo asya paadaa |

dve shirase sapta hastaah'so asya |

Tridhaa badhdo vrushabho roraveeti |

mahodevo martyaaṃ aavivesha ||

Beeja Mantras

Kaalikaa Mantra Swaahakaar

Om aim kleem sau: om aim hreem kleem chaamundaayai vicche Swaaha

Navaarnava Mantra Swaahakaar

Om aim hreem kleem chaamundaayai vicche Swaaha

Kunjikaa Mantra Swaahakaar

Om aim hreem kleem chaamundaayai vicche | om glaum hum kleem jum sah, Jvaalaya Jvaalaya jvala jvala prajvala prajvala aim hreem kleem chaamundaayai vicche jvala ham Sam lam ksham phat Swaaha ||

Mahaamrutyumjaya Mantra Swaahakaar

Om trayambakain yajaamahe | sugamdhim pushtivardhanam | urvaarukamiva

Bandhanaan | mrutyormuksheeya maamrutaat Swaaha ||

Closing Mantras

Purnaahuti Mantra
PurnahutiFiveFoldPath
00:00 / 00:49

(stand for the following verse)

Om purnamadah purnamidam purnaat purnamudachyate | purnasya purnamaadaaya purnamevaavashishyate |

Om sarvam vai purnagan Swaaha |

(offer 1/3 of the remaining ghee)

Om sarvam vai purnagan Swaaha |

(offer 1/2 of the remaining ghee)

Om sarvam vai purnagan Swaaha |

(offer all of the remaining ghee)

Om purnamadah purnamidam purnaat purnamudachyate | purnasya purnamaadaaya purnamevaavashishyate |

Om Shaantih  Shaantih  Shaantih

Kshamaapana Mantra
AgnimileFiveFoldPath
00:00 / 01:35

Mantra heenam kriya-heenam najaa-naamee tavaa-rchanam |

pujaan-chaiva na-jaanaamee na-jaanaamee yajanam tathaapi |

tvam kaarunya-bhaave mama nyunyaadhikam sarvam |

kshama-svam kshama-svam Kshama-svam mama-prabho |

kaayena-vaacha mana-saindriyairya bhudhyaatma-naavaa prakrutee sva-bhaavaat | karomi yadyat sakalam parasmai shree charanaara vinde samar-payaami ||

Asatoma - Shaanti Mantra
AsatomaFiveFoldPath
00:00 / 00:19

Om asato-maa sad-gamaya |

tamaso maa jyotir-gamaya |

mrutyormaa: amrutam-gamaya |

Om Shaantih  Shaantih  Shaantih ||

Sahanavavatu - Shaanti Mantra
SahanavavatuFiveFoldPath
00:00 / 00:22

Om sahanaa-vavatu

saha nau bhunaktu

saha-veeryam karavaavahai |

tejasvinaa-vadheeta-mastu

maa vidvishaavahai |

Om Shaantih  Shaantih  Shaantih ||

Sarvepi - Shaanti Mantra
Sarwepi-SukinaFiveFoldPath
00:00 / 00:20

Sarve: 'pisukhinah santu sarve santu niraamayah | sarve bhadraani pashyantu maa kashchit duhkha-maapnuyaat |

Om Shaantih  Shaantih  Shaantih ||

Isha Vasyam - Shaanti Mantras

Om vaayura-nila-mamru-tama-thedam

bhasmaantam shareeram |

Om krato smara krutam smara

krato smara krutam smara ||

 

Om agne naya supathaa raaye asmaan-vishvaani

deva vayunaani vidvaan | yuyodhyasma jjuhuraana-meno bhuyishthaam te nama uktim vidhema

Om Shaantih  Shaantih  Shaantih ||

Sapta Shlōki

1.Yadaa-srushṭaṁ jagat-sarvaṁ tadaa-lōka pitaa-mahaha |

Chatur-vēda samaa-yuktaṁ shaashvataṁ dharma-maadhishat ||

2. Kim sat-karma kim adhyaat-maṁ yadi vijñaatu marhati |

Sarva shaastrēshu granthēshu pramaanaṁ paramaṁ shrutihi ||

3. Aspashṭaṁ-cha kadaa-spashṭaṁ tatva-jñaana vivēchanaṁ |

Anyatra labhyatē kintu pramaaṇaṁ paramaṁ shrutihi ||

4. Aarsha granthēshu sarvēshu shruti-praamaaṇya-mēva cha |

Sarvataha saara-maadadyaan-nija-kalyaana-hētavē ||

5. Śushka-vaadarataah kēchin-naanya-dastīti-vaadinaha |

Sarvē tē vilayaṁ yaanti mithyaa-kalaha-kaarinaha ||

6. Naastikaa vēda-nindakaaha paakhaṇḍaa vēda-dooshakaaha |

Ētē sarvē vinashyanti mithyaa-chaara-pravartakaaha ||

7. Yajña-daana-tapah-karma swaadhyaaya-niratō bhavēt |

Ēsha ēva hi shrutyuktaha satya-dharmah sanaatanaha ||

Sapta-ShlokiFiveFoldPath
00:00 / 01:22
Pancha Saadhana Pratijña

Yajñadharmaṁ charaami |

daana dharmaṁ charaami |

tapō dharmaṁ Charaami |

karma dharmaṁ charaami |

swaadhyaaya dharmaṁ charaami ||

Punarapi yajña dharmaṁ charaami |

punarapi daana dharmaṁ charaami |

Punarapi tapō dharmaṁ charaami |

punarapi karma dharmaṁ Charaami |

Punarapi swaadhyaaya dharmaṁ charaami ||

 

Punah punarapi yajña dharmaṁ charaami |

Punah punarapi daana dharmaṁ charaami |

Punah punarapi tapō dharmaṁ charaami |

Punah punarapi karma dharmaṁ charaami |

Punah punarapi swaadhyaaya dharmaṁ charaami ||

Pancha-Sadhana-PratidnyaFiveFoldPath
00:00 / 00:50
Trisatya Sharanagati
Tri-Satya-SharanagatiFiveFoldPath
00:00 / 01:06

Satyam sharanam gacchaami |

Satyadharmam sharanam gacchaami |

Satyadharmasan gham sharanam gacchaami (3 times)

Om Shaantih Shaantih Shaantih ||

Jaikaar

Anantakoti Brahmaamda-naayaka Raajaadhiraaja Yogiraaja

Shree Sacchida Anamda Parabrabrahma Sadguru Shree Swami Samartha Mahaaraaja Ki Jai

Avadhuta Chintana Shree Gurudeva Datta Swami Om

Deva Deveshwar Bhagavan Parashuram Maharaj ki Jai

Param Sadguru Shree Gajanan Maharaj ki Jai

Swamimai Sadguru Dadashree Maharaj ki Jai

Ma Mangala Chandika Mata ki Jai

Narmada Mayya ki Jai

Samastha guru parampara ki Jai

Narmade Har | Narmade Har | Narmade Har

bottom of page